SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ व्याख्याद्वयोपेतनर्तनाध्यायस्य विषयानुक्रमः पुटसंख्या पुटसंख्या प्रन्थकृन्मङ्गलाचरणम् १, २ । अवधूतम् नाटयोत्पत्तिः, तस्य विभागश्च ३, ४ । कम्पितम् नाट्यस्य मोक्षसाधनत्वोपपादनम् ५,६ आकम्पितम् नाट्यादीनां स्वरूपलक्षणम् ७,८ उद्वाहितम् अभिनयस्य भेदाः, तस्येति परिवाहितम् । कर्तव्यता ९, १० अश्चितम् नृत्यलक्षणम् निहश्चितम् नृत्तलक्षणम् १२ परावृत्तम् नृत्यनृत्तयोरवान्तरभेदः आक्षिप्तम् तत्र मतभेदप्रदर्शनम् १४ अधोमुखम् आङ्गिकाभिनयस्य भेदा: १५ लोलितम् नृत्ताध्यायगतपदार्थसंग्रहः १६, १७ तिर्यङ्नतोन्नतम् स्कन्धानतम् अङ्गभेदाः (६) १७-९६ आरात्रिकम् समम् (१) तत्र शिरोभेदाः (१४) १७-२५ पार्वाभिमुखम् धुतम् १० (२) हस्तभेदाः (६७) २५-२८ आधूतम् " तत्र शास्त्रसंमतप्रदर्शनम् २९-३२ विधुतम् Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy