SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः आविद्धोऽभ्यन्तराक्षिप्तः इत्याविद्ध: ( ११ ) कुञ्चतस्तु स उच्यते । यस्तीक्ष्णकूर्परं वक्रीकृतः खड्गादिधारणे ।। ३४४ ॥ महारे भोजने पाने प्रोक्तो निःशङ्कसूरिणा । इति कुञ्चिल: (१२) ईषक्रस्तु नम्रोऽसौ स्तुतौ माल्यस्य धारणे ॥ ३४५ ॥ इति नत्र : (१३) १०३ सरल: पार्श्वयोरूर्ध्वमधस्ताच्च प्रसारितः । (क०) आविद्धलक्षणे - अभ्यन्तराक्षिप्त इति । उद्वेष्टितोपक्रान्तया अन्तर्मुखवर्तनयेत्यर्थः ॥ ३४३ ॥ इत्याविद्ध: ( ११ ) (सु० ) आविद्धं लक्षयति-- अभ्यन्तराक्षिप्त आविद्धः ॥ ३४३ ॥ इत्याविद्धः ( ११ ) (सु० ) कुञ्चितं लक्षयति - कुञ्चितस्त्विति । यः तीक्ष्णकूर्परं यथा भवति तथा वकीकृतः संकुचीकृत: कुवितो भवति । स च खड्गादिधारणे, प्रहारे, भोजने, पाने च विनियुज्यते ॥ - ३४४, ३४४ ॥ इति कुञ्चितः (१२) (सु० ) नम्रं लक्षयति — ईषदिति । ईषद्वक्रीकृतो नम्र इत्युच्यते । असौ स्तुतौ, माल्यस्य धारणे च प्रयुज्यते ॥ - ३४५ ॥ इति नत्र: (१३) (क०) सरलबाहुलक्षणे – सरलः पार्श्वयोरूर्ध्वमधस्ताच्च प्रसारित Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy