SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १०४ संगीतरत्नाकर: 'स्यात्पक्षानुकृतौ माने भूस्थनिर्देशने क्रमात् ।। ३४६ ।। इति सरलः (१४) गतावान्दोलितोऽन्वर्थः इत्यन्दोलित : (१५) बाहुरुत्सारितः पुनः । स्वपार्श्वमन्यतो गच्छञ्जनतोत्सारणे भवेत् ॥ ३४७ ॥ इत्युत्सारित: (१६) इति षोडशविधो बाहु: । इति । अत्र त्रीणि लक्षणानि द्रष्टव्यानि ; यथा पार्श्वयोः प्रसारितः सरलः ; ऊर्ध्वं प्रसारितः सरलः ; अधस्तात्प्रसारितश्च सरल इति । एकलक्षणत्वे हि; ' स्यात्पक्षानुकृतौ माने भूस्थनिर्देशने क्रमात् ' इति क्रमाद्विनियोगभेदं न ब्रूयात् ॥ ३४६ ॥ इति सरल: (१४) (सु० ) सरलं लक्षयति - सरल इति । पार्श्वयोरूर्ध्वमधस्ताच्च प्रसारितो बाहुः सरलः । स च प्रज्ञाकृते, माने, भूस्थनिर्देशे च प्रयोज्यः ॥ ३४६ ॥ इति सरल : (१४) लक्षयति- गताविति । गतौ आन्दोलितो (सु० ) आन्दोलितं ऽन्वर्थः ॥ - ३४६ ॥ इत्यन्दोलित : (१५) (सु० ) उत्सारितं लक्षयति — बाहुरिति । स्वपार्श्वमन्यतो गच्छन् उत्सारितः । स च जनताया उत्सारणे प्रयोज्यः ॥ ३४६-, ३४७ ॥ इत्युत्सारितः (१६) इति षोडशविधो बाहु: । 1 स स्यात्प्रज्ञाकृते माने इति सुधाकर:. Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy