SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः अन्ये पाण्यन्तरं प्राहुर्व्यङ्गुष्ठाद्युक्तलक्षणम् । हस्तान्तरं ततो भिन्नं विश्लिष्टादिकलक्षणम् ॥ ८७५ ॥ नखे नखे नखें खेखेखें नखे नखे नखे खेखेंखेंखें खं खुंद खुंद । इति पाण्यन्तर: (२) कोणघातेन निर्घोषं निःशङ्कः समभाषत । नखखि थोंथों दिगिदा। इति निर्घोषः (३) घातादक्षिणहस्तेन विरलाङ्गुलिना ततः ॥ ८७६ ॥ अङ्गुष्ठघातैमेन पीडनात्खण्डकर्तरी । दां खुखुदां२ खुखुग थोंट दें झेंदों गिथोंटे । इति खण्डकर्तरी (४) अमुल्यौः पीडयित्वाङ्गुष्ठेन परिघटनात् ।। ८७७ ॥ वामेन पीडनाद्वाये दण्डहस्तोऽभिजायते । खुखुणं खुखुणं झेंद्रझेंद्र टिरिटिरि । इति दण्डहस्त: (५) समत्वं पाटवर्णानामगुलीनखराहते ॥ ८७८ ॥ लिना अर्धार्धताडनं पाण्यन्तरं जनयतीत्याहुः । अपरे तु अङ्गुष्ठाद्युक्तलक्षणहीनमन्ते हस्ते मध्ये लग्नं पूर्वोक्तलक्षणमेवमाहुः (२) कोणेन घाते कृते सति निर्घोषः (३) विरलाङ्गुलिना दक्षिणहस्तेन घातात् वामेनागुष्ठघातै: पीडनात् खण्डकर्तरी (४) दक्षिणहस्तेन अङ्गुल्यप्रैः पीडनानन्तरमङ्गुष्ठेन घट्टनं वामहस्तेन पीडनं चेत् , तदा दण्डहस्त: (१) अङ्गुलीभिर्नखैश्च संघातात् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy