SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः दृश्यते यत्र तं प्राहुः पाटं समनखाभिधम् । रह रह तरकिट धिकिट तकिधकि टेहेटहेंत्रः । । इति समनख: (६) अवष्टभ्य पुटं वामपाणिना तर्जनीहते ॥ ८७९ ॥ बिन्दुरुत्पद्यते प्रोक्तमिति सोढलमूनुना। देदिगि देदिगि गिरिगिड २ । इति विन्दुः (७) समवष्टभ्य वामेन पुटं दक्षिणपाणिना ॥ ८८० ॥ संपीडनं वादयेच्चेत्तदा यमलहस्तकः । कुंद कुंद झेंद्र झेंद्र झेहे झेंहें । ___ इति यमलहस्त: (८) उत्तुङ्गीकरणं वाद्ये स्कन्धस्य स्फुरणं तथा ।। ८८१ ॥ अङ्गुष्ठतर्जनीघातः पाटं कुर्वन्ति रेचितम् । देंदें थांथों देंदें नखो३ नहनझें । इति रेचित: (९) भ्रमरो हस्तपाटः स्यात्समस्ताङ्गुलिताडनात् ॥ ८८२ ।। खेखेणं खुखुणं खु३ णं झेंद्र२ णह करें झें । इति भ्रमरः (१०) पाटवर्णानां साम्यं यत्र, स समनखः (६) वामहस्तेन पुटं धृत्वा दक्षिणतलेन घातात् बिन्दुः (७) वामेन पुटं धृत्वा दक्षिणेन संपीडनात् यमलहस्त: (८) वामस्यो करणं, स्कन्धस्य स्फूर्तिः, अङ्गुष्ठेन तर्जन्या च घात:, एतै रेचिताख्यं पाटं यत्र जनयन्ति स रेचित: (९) समस्ताङ्गुलीनां भ्रमररूपताड Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy