SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ विरामान्तं बुधैरुक्ता पश्चमस्तालाध्यायः • ० ● इति गारुगि: (८६) जगण वक्रः ● • ISIS इति राजनारायण: (८७) विरामान्तं लप्लुतौ च ऊर्ध्वं लघुभ्यां रगणः राजनारायणे पुनः । । डे इति लक्ष्मीश: (८८) ०० लक्ष्मीशे तु द्रुतद्वयम् ॥ २९८ ॥ जनको नयसा वक्रः 115 15 इति ललितप्रियः (८९) तालस्तु ललितप्रियः । S।। इति श्रीनन्दन: (९० ) स्यातां श्रीनन्दने भपौ ॥ २९९ ॥ ।।।15 5 15 इति जनक: (९१) वर्धन द्वौ द्रुतौ लपौ । । इति वर्धन: (९२) १५५ ०० ० जगणः, चत्वारो द्रुताः विरामान्ता: ( :) गारुगि: (८६) द्वौ द्रुतौ, एको गुरुः, लघुद्वयम्, वक्रः, गुरुश्च ( ० ० ISIS ) राजनारायण: (८७) विरामान्तं द्रुतद्वयम्, लघुः, प्लुतश्च (०: 1 ) लक्ष्मीश: (८८) द्वौ लघू, अनन्तरं रगण:, गुरुलघुगुरुरूप: ( 11SIS ) ललितप्रियः (८९ ) भगण:, प्लुतश्च (STI) श्रीनन्दनः (९०) । 1 (सु०) नगणयगणसगणाः, वक्रः गुरुश्र ( ||SSSS ) Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy