SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५६ संगीतरत्नाकरः विरामान्तौ द्रुतौ विन्दुस्त्रिमात्रो रागवर्धनः ॥ ३०० ॥ ... इति रागवर्धनः (९३) द्रुतैः षड्भिस्तु षट्ताल: ० ० ० ० ० ० इति षट्ताल: (९४) अन्तरक्रीडा तु कथ्यते । द्रुतत्रयं विरामान्तं __..इत्यन्तरकीडा (९५) से सविरती लघू ।। ३०१ ॥ ।। इति हंसः (९६) लघुप्लुतावुत्सवः स्यात् । इत्युत्सवः (९५) गो दौ दीप्तो विलोकिते । 5 . . इति विलोकितः (९८) गजश्चतुर्ला धारासौ ।।।। इति गजः (९९) लो दौ वर्णयतिर्भवेत् ॥ ३०२ ।। ।। ० इति वर्णयतिः (१००) जनकः (९१) द्रुतद्वयम् , लघुः, प्लुतश्च ( ० . | 5) वर्धन: (९२) विरामान्तद्रुतद्वयम् , ततश्च बिन्दुः त्रिमात्र: प्लुत: (०. ) रागवर्धनः (९३) षड्भि: द्रुतै: ( • ० ० ० ० ० ) षट्ताल: (९४) विरामान्तं द्रुतत्रयम् ( . . . ) अन्तरक्रीडा (९५) विरामान्तयुक्तं लघुद्वयम् (।) हंस: (९६) एको लघुः, Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy