SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५४ कोल्लटोऽन्यैरयं प्रोक्तः 1। 5 5 ।। इति प्रतिमण्ठकः (८०) पारू संगीतरत्नाकर: लीला दलौ प SSSI SSS इति पार्वतीलोचन: (८१) रतितालो लघुर्गुरुः ॥ २९६ ॥ 15 इति रतिताल: (८२) 0.0 ०० पार्वती लोचने पुनः । | डे इति लीलाताल : (८३) करणयतौ द्रुतचतुष्टयम् । इति करणयतिः (८४) ललिते द्वौ द्रुतौ लोगः • • | S इति ललित: (८५) गारुगिस्तु चतुर्हुती ॥ २९७ ॥ भगणो वा प्रतिमण्ठकः ; लघुद्वयं गुरुश्च, सगणः गुरुर्लघुद्वयं च भगणः, (11SS 11) प्रतिमण्ठकः, अयमेव प्रतिमण्ठकः अन्यैः आचायैः कोल्लुक इत्युक्तः (८०) मलपा: ; मगणलघुप्लुताः, त्रिगुरुर्मगणः, द्वौ गुरू; गुरुद्वयं ; दौ द्वौ द्रुतद्वयं च ( Ssssss ० ) पार्वतीलोचन: (८१) लघुः, गुरुश्च (IS ) रतिताल: (८२) दलौ, द्रुतलघू, प्लुतश्च ( ० 15 ) लीला (८३) द्रुतचतुष्टयम् (• • ) करणयतिः (८४) । ०० ० (सु० ) द्रुतद्वयं, लघुर्गुरुश्च ( ००15 ) ललित (८५) चतुर्हुती ; Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy