SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४६ लघु द्वौ गुरुरिति हंसनाद: संगीतरत्नाकर: ० ० ० ० ० । ० ० इति वनमाली (२९) 13. • डे इति हंसनादः (३०) ०० सिंहनादो यगणश्च लघुर्गुरुः ॥ २७३ ॥ प्लुतौ द्वौ द्रुतौ प्लुतः । IS SIS इति सिंहनाद: (३१) कुटुको द्वौ द्रुतौ लौ द्वौ द्रुतौ तुरङ्गलीलः स्यात् ... ... ... ० ० || इति वुटुक्क : (३२) विरामान्तद्रुतद्वयात् । द्वौ चतुर्द्वन द्वौ लौ • • इति तुरङ्गलील: (३३) भवेच्छर भीलकः ॥ २७४ ॥ ।। ०००० ।। इति शरभील: (३४) " सिंहनन्दनकः पुनः । पौ लगौ द्रुतौ गौ लः पलपा गो लघु ततः ।। २७५ ।। चत्वारो लघवोsन्दाः SSIS IS • • SS SS || इति निन्दन (३५) त्रिभङ्गि सगणाद्गुरुः । ०० (मु०) चत्वारो द्रुताः, एको लघुः, द्रुतद्वयम्, गुरुश्च ( वनमाली (२९) लाग्लुलौ ; लघु-सुतौ द्रुतद्वयं, प्लुतश्च (डे. • डे ) हंसनाद: (३०) यगण:; एको लघुः, गुरुद्वयम् ; ततो लघुर्गुरुच ( IS SIS) सिंहनाद: (३१) द्रुतद्वयं, लघुद्वयं च ( ० ० ।।) कुडुक्क: (३२) विरामान्तद्रुतद्वयानन्तरं द्रुतद्वयम् ( : ) तुरङ्गलील : (३३)। (सु०) द्वौ लघू, चतुर्हुती; चतुर्णा द्रुतानां समाहारः चतुर्हुती, लौ; लघुद्वयम् (50010 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy