SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १४७ पञ्चमस्तालाध्यायः I155 इति निभङ्गिः (३६) रङ्गाभरणताले ताल्लुप्लुतो 55।। इति रङ्गःभरणः (१७) ____मण्ठके पुनः ।। २७६ ॥ साच्चतुर्लघु नि शब्द (१) ।। 5 x x इति मण्ठः। ___ यद्वा भाद् द्वावशब्दको। (२) 5 || २ x इति वा मण्ठः (३८) भाचतुर्लघु निःशब्दं भवे मुद्रितपण्ठके ।। २७७ ॥ (३) S|| ४ x इति मुद्रितमष्टः । मण्ठो न जौ लघुर्यद्वा (४) ।। || S| इति वा मण्ठः । प्रोक्ता: पडपरे भिदाः। (।। .... ।।) शरभलील: (३४) तपौ; त:; ताणः, गुरुद्वयं, लघुश्व ; प:; प्लुत:, लगौ ; लघुगुरू, द्रुतौ ; द्रुतद्वयम् , गौ; गुरुद्वयम् , ल: ; लघु:, पलपाः ; प्लुतलघुप्लुताः, गो, गुरु:, लघू ; लधुद्वयम् , तत: ; अनन्तरम् , चत्वारो लघवः, अशब्दा ; अशब्दपाटेन धारणीयम् (SS 13। 5. . 5515135||x x) सिंहनन्दनः (३५) सगण: ; लघुद्वयं, गुरुश्च, पुनरपि गुरुः (IISS) त्रिभङ्गिः (३६) तात्, तगणात् , गुरुद्वयं लघुश्च, अनन्तरम् , एको लघुः, एकः प्लुतश्च (SS || ) रङ्गाभरण: (३७) सात् ; साणात् लघुद्रयं गुरुश्च, अनन्तरं निःशब्दपाटेन लघुचतुष्टयं धारणीयम् (|| Sxx ) मण्ठः । पक्षान्तरमाहयद्वेति । भात् ; भाणः, गुरुलंघुद्यं च, तस्मात् द्वौ भगणो नि:शब्दौ (SII - २ x ) द्वितीयमण्ठः (३८)।। (सु०) भगणो ; गुरुलंधुद्वयं च, तस्मात् निःशब्द लघुचतुष्टयग (SII. ४) मुदितमण्ठः । यद्वा-नजौ ; नगणजगणौ, नगणो लघुत्रयम् , जगणो लघुगुरु Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy