SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ पञ्चमस्तालाध्यायः १४५ यश्री मिश्रो द्विधा वर्णःयश्री लौ दो लघुद्वयम् । (१) || ० ० ।। इति त्र्यश्रवर्ग: मिश्रो द्रुनचतुष्काः स्युर्विरामान्तात्रयः पृथक् ॥ २७० ।। ततः पगौ दो गलौ गः (२) ..........35 . . 5 1 5 इति मिश्रवर्ग: चतुरश्रोऽपि दृश्यते । गलौ द्रुतौ गुरुश्चेति (३) 51 • • 5 इति च्तु'श्रवणः (२६) सिंहविक्रीडितः पुनः ।। २७१ ॥ लपौ गपौ पगौ लाद्गः पलौ पश्च ___Isssss। 53इति हिविक्रीडित: (२७) जयः पुनः। जो लघुद्वौं द्रुतौ पश्च 1511 • • इति जयः (२८) वनमाली चतुती ॥ २७२ ॥ (सु०) वर्णतालो द्विप्रकार: ; त्र्यश्रो मिश्रश्च । तत्र लघुद्वयम् , द्रुतद्वयम् , पुनर्लघुद्वयम् (।। . . II) व्यश्रवणः । विरामान्ता द्रुतचतुकास्त्रयः ततोऽनन्तर, पगो; प्लुतः, गुरुश्च, द्वौ द्रुतौ, एको गुरुः, एको लघु:, एको गुरुश्च ( ० ० ० ० ० ० ० ० ० 655 . . I 5 ) मिश्रवणः । एको गुरुः, एको लघुः, द्वौ द्रुतौ, एको गुरुश्च (SI . . 5) चतुरश्रवर्णोऽपि दृश्यते (२६) लपौ; लघुप्लुतौ, गपौ; गुरुप्लुतौ, पगौ ; प्लुतगुरू, लाद्गः; लघुगुरू, पलौ; प्लुतगुरू, तत: प्लुतश्च ( 1 3 553SISSIS) सिंहविक्रीडित: (२७) जो जगणः, एको लघुः, द्रुतद्वयम् , प्लुतश्च (ISTI . . 5) जयः (२८)। Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy