SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः १२१ SS SS SS SS SS SS SS अस्य प्रस्तार:-शता शता संता शता शता संता शता SS S शता सं॥ इति कनिष्ठासारिताभासं वर्धमानम् संगता षटकलमुखी विशाला चेत्ततः परा । भवेल्लयान्तराभासं तत्तालं वर्धमानकम् ॥ २१२ ॥ SS SS SS SS SS SS SS अस्य प्रस्तारः-शता शता संता शता, शता संता शता SSS शतास ॥ आदावुपोहनं प्राग्वत्ताललयमागद्वैगुण्यं च ।। इति लयान्तराभासं वर्धमानम् अस्य ; कनिष्ठासारिताभासवर्धमानस्य प्रस्तारो यथा-सप्तदश गुरुन् लिखित्वा तदधः, कनिष्ठासारितोक्तान् शता शता संता शता शता संता शता शता समित्येतान् वर्णान् लिखेत ।। इति कनिष्ठासारिताभासं वर्धमानम् (क०) लयान्तराभासं वर्धमानं लक्षयति—पट्कलमुखीति । षट्कलं मुखमुपोहनं यस्याः सा तथोक्ता । संगता अष्टकलात्मिका आदौ भवेदित्यर्थः । ततः संगतायाः परा विशाला नवकलामिका भवेत् । तत्तालं स एव तालो यस्य तत्तथोक्तं लयान्तरतालयुक्तमित्यर्थः ॥ २१२ ॥ (सु०) संगतेति । विशालाकण्डिका संगता षट्कलमुखी यदा स्यात् , संगतायाः षट्कलमुखमादिर्यस्याः तथाविधश्चेत् तदा लयान्तराभासं वर्धमानम् ॥ २१२॥ इति लयान्तराभासं वर्धमानम् 16 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy