SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्लोकार्धानामनुक्रमणिका पुटसंख्या पुटसंख्या ३४३ २३४ आलापः प्रागताल: स्यात् २३५ आलापपूर्वकोद्वाहाः २४७ आलापादे वपदात् २३६ आलापान्तध्रुवपदात् २४. आलापो गमकालप्तिः ३३६ आवृत्त्या सर्वपादानां ३१२ आशीमिर्धवलो गेयः १८६ आह बृन्दविशेष तु ३२८ १९८ ११३ २५४ १५८ आद्यस्य स्युदितीयादि आद्याक्षरेण ग्रहणं आद्याशी आद्यनुप्रासौ आद्यात्पञ्चविकारेण आधेन्दुमत्यथो ज्योति आद्यो ध्रुवस्ततो मण्ठ आद्यौ द्विद्विगणौ पादौ आनन्त्यान्नव शक्यन्ते आन्दोलितप्लावितक आन्धाल्युपाङ्गं मल्हारः आपञ्चमं तारमन्द्रा आभीरिका मधुकरी आभोगं तु सकृद्गीत्वा आभोगध्रुवकोदाहाः आभोगश्चेति तेषां च आभोगस्तत्र नाम स्यात् आयत्तकण्ठस्तालज्ञः आयासेन विना यत्र आरोहिणि प्रसन्नादि आरोहिणि प्रसन्नाये . आरोहिणि प्रसन्नान्त आरोहिण्युत्प्रविष्टः स्यात् आर्या गाथा द्विपथकः आर्यागीतौ रसे वीरे आर्यायाः स्युस्तदा तिस्रः आयैव प्राकृते गेया आलप्तिरुच्यते तज्ज्ञैः आलसिर्बन्धहीनत्वात् 45 इतरत् पूर्ववत् कीर्ति इतरेषां च रागाणां इति गद्यस्य पद प्रोक्ताः इति गौडास्त्रयः षड्जे इति भाषाविभाषे दे इति षण्णवतिः स्थायाः इतो न्यूनं तु हीनं स्यात् इत्येता विकृता भेदाः इत्येषां देवता भूमि इष्टस्वरेंऽशे न्यासः स्यात् २५२ १९० १५४ १७८ २२५ २५१ ८१ ४८ ईर्ष्यायां विनियोक्तव्या ११८ १८ २७८ २८१ उक्ताश्चतस्रो गुर्जयः २९३ उच्चैरुच्चारणादुक्तं १९६ उच्यते स निराधार: २०४ उज्ज्वलो गदितश्चोक्षः १८६ १८२ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy