SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३५२ संगीतरत्नाकरः पुटसंख्या पुटसंख्या २२२ २२१ १५१ १८३ १६. १५८ १५० २५२ अनेकस्थायसंचारः अन्त:सारो घनत्वस्य अन्तरः पूर्ववत्तस्मात् अन्तरे सोऽन्तरो वक्र: अन्त्येऽह्नः प्रहरे गेयः अन्यच्छायाप्रवृत्ती ये अन्यथा चान्यथा गायेत् अन्यस्तु मधुरक्षिग्ध अन्यूनशिक्षणे दक्षः अन्येषां सूक्ष्मभेदानां अन्योपरागजा ताभ्यः अपरं स्वरतेनान्तं अपरः स्निग्धमधुर अपस्थानस्य ते स्थायाः अपस्थानस्य निकृतेः अपेक्षितच घोपश्च अप्रसिद्धास्तु ता लक्ष्ये अन्जपत्रोऽब्जगर्भव अभावश्च्छन्दसां वृत्तं अभिव्यक्तिर्यत्र दृष्टा अभीष्टफलद: श्रोत अमरो गुरुणैकेन अमुं प्रयोगं मेलापं अरूक्षो दूरसंश्राव्यः अर्धस्थिते चालयित्वा अर्धान्ते चरणान्ते वा अर्धान्तेऽन्ये स्वरानाहुः अल्पत्वस्य बहुत्वस्य : .५४ अल्पध्वनिस्तारगति: १८५ अल्पमूर्छनया युक्तः ३.८ अवधानं गुणैरेभिः १८५ अवरोहिणि वर्णे स्यात् ४८ अवरोहिप्रसन्नान्त: १७६ अवरोहिप्रसन्नान्ता १९६ अवरोह्यादिवर्णेन १६१ अवस्खलति यो मन्द्रात् १५४ अविरुद्धस्य माधुर्य १६३ अव्यवस्थित इत्युक्तः १३ अशेषभाषाविज्ञानं ३१. अष्टधा करणं तत्र १६२ अष्टाविति त्रिमिश्रस्य १७८ अष्टोपरागास्तिलक: १७२ अष्टौ कामा आदिमध्य अष्टौ कामाः कामलेखा २३. अष्टौ पोडश तद्वच्च ३०४ अस्यामालापमात्रण २५६ २१ ३३७ आकण्ठकुण्ठनं स स्यात् ३३९ आक्षिप्तिका स्वरपद आडिकामोदिका तजा १६५ आडिकामोदिका नाग १९३ आडिल्ल एष एव स्यात् २९. आदितालेन शृङ्गारे २८४ आदिमध्यस्थितप्रासं २१ आदिमध्यान्तगैः प्रासै: २४७ २७७ २६८ आ १६४ २४७ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy