SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रबन्धाध्यायः नन्दावती पञ्चभिस्तगणैर्जान्तैरेला नन्दावती मता । प्रतितालेन सा गेया रागे मालवकैशिके ॥ ७२ ॥ सामवेदोद्भवा पीता वैश्या सात्त्वतवृत्तिजा । गौडी च रीतिरिन्द्राण्याः प्रीत्यै वीररसाश्रया ॥ ७३ ॥ भद्रावती भद्रावती पञ्चभिर्यान्तैः कङ्कालतालतः । ककुभेऽथर्ववेदोत्था कृष्णा शूद्रा च भारतीम् ॥ ७४ ॥ वृत्तिं वैदर्भरीतिं च श्रिता वीभत्स संभृता । वाराहीदेवताप्रीत्यै शार्ङ्गदेवेन कीर्तिता ।। ७५ ।। बहुधा संकरादासां संकीर्णा बहुधा मताः । अप्रसिद्धास्तु ता लक्ष्ये तेन नेह प्रपञ्चिताः ॥ ७६ ॥ 'अत्यर्थसुकुमारार्थसंदर्भा कैशिकी मता । अयुद्धतार्थसंदर्भा वृत्तिरारभटी मता ॥ ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिप्यते । ईषत्प्रौढार्थसंदर्भासात्त्वती वृत्तिरिष्यते ॥ " (6 इति तद्विशेपलक्षणानि । तथा 66 'रीतिर्नाम गुणाश्लिष्टपदसंघटना मता । " इति सामान्यलक्षणम् । २३१ " पाञ्चालरीतिर्वैदर्भीगोडीरीत्युभयात्मिका । लाटी समासानुप्रासप्राया तात्पर्यभेदभाक् । ओजः कान्तिगुणोपेता गौडीया रीतिरिप्यते ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy