SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १९८ संगीतरत्नाकरः बृन्दम् गातृवादकसंघातो बृन्दमित्यभिधीयते इति बृन्दम् ___ बृन्दभेदाः उत्तमं मध्यममथो कनिष्ठमिति तत् त्रिधा ॥ २०३ ॥ चत्वारो मुख्यगातारो द्विगुणाः समगायनाः। गायन्यो द्वादश प्रोक्ता वांशिकानां चतुष्टयम् ॥२०४॥ मार्दनिकास्तु चत्वारो यत्र तद्वन्दमुत्तमम् । मध्यमं स्यात्तदर्धन कनिष्ठे मुख्यगायनः ॥ २०५॥ एकः स्यात् समगातारस्त्रयो गायनिकाः पुनः। चतस्रो वांशिकद्वंद्वं तथा मार्दलिकद्वयम् ।। २०६॥ उत्तमे गायनीबृन्दे मुख्यगायनिकाद्वयम् । दश स्युः समगायन्यो वांशिकद्वितयं तथा ॥ २०७ ।। भवेन्मार्दलिकद्वंद्वं मध्यमे मुख्यगायनी । एका स्यात् समगायन्यश्चतस्रो वांशिकास्तथा ॥२०८॥ इतो न्यूनं तु हीनं स्याद्यथेष्टमथवा भवेत् । उत्तमाभ्यधिकं वृन्दं कोलाहलमितीरितम् ॥ २०९ ॥ मुख्यानुवृत्तिमिलनं ताललीनानुवर्तनम् । मिथस्त्रुटितनिर्वाहस्त्रिस्थानव्याप्तिशक्तिता ॥ २१० ॥ शब्दसादृश्यमित्येते प्रोक्ता बृन्दस्य षड् गुणाः। आह वृन्दविशेषं तु कुतपं भरतो मुनिः ।। २११ ॥ (क०) अथ बृन्दलक्षणमाह-गातृवादकसंघात इत्यादिना । ततकुतपे परिगणितासु घोषवत्यादिवीणासु कासांचिल्लक्षणानि वाद्याध्याये वक्ष्यन्ते । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy