________________
तृतीय: प्रकीर्णकाध्यायः
१८९ ल्युडर्थस्याविर्भावतिरोभावोभयान्तरालस्य तमःपरिणामरूपस्य मूर्तिधर्मस्य नपुंसकत्वेन दर्शनाल्ल्युडन्तस्य नपुंसकलिङ्गतेति । तदेवं भावसाधनानां घनाद्यन्तानामालापादिशब्दानां सामान्येन भावार्थत्वेऽपि तदवस्थाविशेषभूताविर्भावतिरोभावस्थितिपरतया तेषां घक्तिन्ल्युडन्तानां क्रमेण पुंस्त्रीनपुंसकलिङ्गता द्रष्टव्या । भावो नाम साध्यरूपस्य धात्वर्थस्य सिद्धत्वाकारः । तदवस्थाविशेषा आविर्भावादयः । तथाचोक्तं हरदत्तमित्रैः
" आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घादिप्वपि क्रमः ।। साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्त्वभावस्तु यस्तु स्यात् स घञादिनिबन्धनः ॥ न विना लिङ्गसंख्याभ्यां सत्त्वभूतोऽर्थ उच्यते ।
इत्यतन्त्रमुपादानं तयोर्न तु विवक्षितम् ॥" इत्युपक्रम्य
" स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥
आविर्भाव उपचयः पुंस्त्वम् ; तिरोभावोऽपचयः स्त्रीत्वम् ; अन्तरालावस्थास्थितिर्नपुंसकत्वमित्यर्थः । कस्य पुनराविर्भावादिकं लिङ्गम् ? सत्त्वरजस्तमसां गुणानां तत्परिणामरूपाणां च तदात्मकानां शब्दस्पर्शरूपरसगन्धानाम् । शब्दादितत्तत्संघातरूपाश्च सर्वा मूर्तयः । क्षणपरिणामस्वभावाश्च
'cf. Padamañjari on Kāśikā, IV. 1-3.
Scanned by Gitarth Ganga Research Institute