SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३५ पञ्चमी द्वितीयो रागविवेकाध्यायः पांशग्रहा टक्कभाषा षड्जान्ता पश्चमी मता। रिपयोः समयोर्यस्यां संवादः पूर्णतापि च ॥ गान्धारपञ्चमी सन्यासा धग्रहा पूर्णा समसङ्गा गभूषिता। संकीर्णा टक्कजा प्रेक्ता भाषा गान्धारपश्चमी ॥ मालवी पधमिश्रा तदन्तांशा मालवी टक्कसंभवा । रिहीना तारगान्धारषड्जमध्यमकम्पिता ॥ तानवलिता षड्जान्ता मध्यमाद्यंशा सपयोर्मूदुलालिता । टक्कोद्भवा भवेत्तानवलिता मुनिसंमता ॥ रविचन्द्रिका सग्रहान्ता रिपस्वल्पा संकीर्णा गमकान्विता । रिसयोः समयोर्युक्ता टक्कजा रविचन्द्रिका । ताना तानाख्या सग्रहांशान्ता धापन्यासा रिपोज्झिता । टक्कजा करुणे मन्द्रे निसा तद्गमकाञ्चिता ।। अम्बाहेरी गधाधिका मग्रहांशा सान्ता वीरे समस्वरा । अम्बाहेरी टक्कभाषा देशाख्या पञ्चमाकिता ।। देशाख्या टक्कजा दोह्या गाद्या सान्ता रिपोज्झिता । वेसरी पहीना सग्रहान्तांशा निधयोः सधयेर्युता । वेसरी टक्कभाषा स्याद् वीरे गेया सकाकलिः ॥ इति टक्कभाषाः। देवारवर्धनी पञ्चमांशग्रहा षड्जन्यासा देवारवर्धनी। संपूर्णा टक्करागस्य विभाषा परिकीर्तिता ।। आन्ध्री मध्यमांशाहा टक्कविभाषा पञ्चमान्तिमा । प्रहृष्टे विनियोक्तव्या स्यादान्ध्री चान्ध्रदेशजा ।। दोह्या Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy