SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३४ [प्रकरणम् मधुकरी संगीतरत्नाकरः ककुभोत्था मधुकरी विभाषा सग्रहान्तिमा । गापन्यासा निसरिधपञ्चमैर्बहुलैर्युता ॥ इति ककुभविभाषे। त्रवणा शालवाहनी रिग्रहांशा धैवतान्ता संपूर्णा रिगसंगता । ककुभान्तरभाषेयं विज्ञेया शालवाहनी ॥ इति ककुभान्तरभाषा। अथ टक्के त्रवणा टक्कभाषा सग्रहान्तांशा रिपोज्झिता । समन्द्रा गमतारा सनिधभूरिर्दिनान्तिमे ॥ यामे गेया वीररसे गीयते रुद्रदेवता । त्रवणोद्भवा सान्ता मांशा बहुरिया गापन्यासा पवर्जिता । टक्कभाषा सदा गेया स्पर्धायां प्रवणोद्भवा । वेरी टक्कवेरञ्जिका सान्ता पग्रहांशाल्पपञ्चमा । समयो रिगयोश्चापि संगता पाडवा मता ॥ मध्यमग्रामदेहा टक्कजा मध्यमग्रामदेहा मांशग्रहान्तसा । असंपूर्णा च संकीर्णा समयोः संगता भवेत् ॥ मालववेसरी सान्ता न्यंशग्रहा पाल्पा सगयोः समयोर्युता । ___मूलाख्या पाडवा टक्कभाषा मालववेसरी ॥ छेवाटी साद्यन्तांशा समनिगसंवादा मध्यमोज्ज्वला । छेवाटी टक्कजा मूला संपूर्णा याष्टिकोदिता ॥ पञ्चमलक्षिता सग्रहान्ता पञ्चमांशा तारा सगमपञ्चमैः । रिहीना टक्कजा भाषा ज्ञेया पश्चमलक्षिता ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy