SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ २] द्वितीयो रागविवेकाध्यायः त्रावणी याष्टिके त्रावणी भाषा पञ्चमस्य ग्रहांशसा । पान्ता सरिपमैर्भूरिः संगत द्विश्रुतिर्मता ।। १८६ ।। एषा भाषाङ्गमन्येषां धग्रहांशा निपोज्झिता । अतारा प्रार्थने मन्द्रधगव्याप्तोरुमध्यमा ।। १८७ ॥ १२७ सासासापा पापाधाधानीनी सानिधानिधा सारी सासानीधनीध सारी गारी मासनी पापाधानीसा सनीमध धससनिमधमधसनिधामागामा सानीससासंसं सनिसांसां निगास निधामा मामां सरि सासा साधानिधापापाइति त्रावणी । इति भापाङ्गाणि । हर्षपुरी भाषा हर्षपुरी षड्जमन्द्रा मालवकैशिके । सन्यासांशग्रहा तारमपा हर्षे धवर्जिता ॥ १८८ ॥ सासासासनिसनिस रिस नीसासा । मगमापापापा । समपापा पममाम म गाग री । रीसांसनि निपां सनि ममगारी नी नी पासनीसांसां सरि रीरी पां सनिरी सनिरस निसासा । सनिसांरी निसानीनी निसारी । विरहः । त्रावण लक्षयति-याष्ट्रिक इति । याष्टिकमते ग्रहांशषड्जधैवतन्यासा । षड्जर्षभपञ्चममध्यमचहुला । संगतौ द्विश्रुती निषादगान्धारौ यस्याम् । मतान्तरेणैतस्या भाषाङ्गत्वे लक्षणमाह - एषेति । अतारा तारवर्जिता । मन्द्रधैवतगान्धारव्याप्ता । उरुमध्यमा मध्यमबहुला ॥ १८३-१८७ ॥ (सं०) हर्षपुरी लक्षयति - भाषेति । तारमपा तारमध्यमपञ्चमा । धैवत Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy