________________
१२६ संगीतरत्नाकरः
[प्रकरणम् (षड्ज)सगमग पममगगसां(षड्ज)ससागामामामा पाप मगापम पगा गगसापानी सनीस मगम गमपम पम गम मम गनिसां गगसगसनिसामगागसासाइति रूपकम् ।
इति प्रथमगौडी।
द्वितीयगौडी ग्रहांशन्यासषड्जान्या गौडी मालवकैशिके॥१८४॥ मतङ्गोक्ता तारमन्द्रषड्जा भूरिनिषादभाक् । प्रयोज्या रणरणके वीरे त्वन्यैः प्रयुज्यते ।। १८५ ।।
सांसां सानि धासां पमा गामानी नीधनी धधमपममगम मगा गसासगारी सागामगमनीनी धम पम पाप मम मगरीमं सां सनी नीरीपा । सनीरीस नीसासा । मगमनी गा मा नीगा मानी । नीधसापा मागामनी नीधधनी धमपमगमगामपाम गरी री मपगमानीधनीस पामगमापाप सां ममगारीरी सास नीरीरी पास नीरीसनी रीसनी सासा-इत्यालापः।
सांनीधससपापममगाधनिधनि धनिध मपम गमम सा मगरीरी सांसनी रीरी पांसनी रीरी पां स नीरीरीसागममा गानीधपममपममगमगरी सनिसास नीसासनि रिरि सासा-इति रूपकम् ।
इति द्वितीयगौडी । इति गौडी।
बहुला । धैवतर्षभवर्जिता। द्वितीयगौडी लक्षयति-ग्रहांशेति । रणरणको
Scanned by Gitarth Ganga Research Institute