SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११० संगीतरत्नाकरः [प्रकरणम् शुद्धपश्चमः मध्यमापश्चमीजातः काकल्यन्तरसंयुतः॥ १४८ ॥ पश्चमांशग्रहन्यासो मध्यसप्तकपश्चमः। हृष्यकामूर्छनोपेतो गेयः कामादिदेवतः॥१४९॥ चारुसंचारिवर्णश्च ग्रीष्मेऽहः प्रहरेऽग्रिमे । शृङ्गारहास्ययोः संधाववमर्श प्रयुज्यते ॥ १५० ॥ पाधा मांधा नीधापापा । पधनीरिमपधामा धनि ध पापारीगां सांसां । मांपमागां रीरीं । रीमांपधा मा पनिधपापा । सांगां नीधा पप निरी मां पाधामाध निध पापा-इत्यालापः। __ पापधपधमधधनिध पापा। पापानि रिगपापा मधनिध पापा पपधनि रीरी गंगं संसं गगरीरी रीरी मम पप धम धध निध पा-इति करणम् । १. सां सां सां सां री री गां सां ज य वि ष म न य न २. मा गा पम गा री री री री म द न त नु द ह न मां सां सां सां री री गां सां व र वृ प भ ग म न (सं०) शुद्धपञ्चमं लक्षयति-मध्यमेति । मध्यस्थानस्थपञ्चमोऽशन्यासो ग्रहो यस्य । हृष्यका मध्यमग्रामे सप्तमी मूर्छना ॥ १४८-१५० ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy