SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ २] द्वितीयो रागविवेकाध्यायः छेवाटी हिन्दोल भाषा छेवाटी गापन्यासा धभूयसी । रिहीनांशग्रहन्यासषड्जा सगममन्द्र भाक् ॥ १४६ ॥ सगतारोत्सवे हास्ये गेया गमकसंयुता । १०९ सासा सासगम पापा पापम गापमगापाधागा धानी पापगम नीधापापामगपगा गसासासा सगमपपापा पमगपमगा धानीपापमगपम गपमगागसा सपानीसा सासागासा मगामप पनि सासा - इत्यालापः । सम गम गपा पाम पमपम गागा गागससासग मनि निसनिसससगस मम निनि सनि साससगसगमपपसनिसागासा धानि पानी नीपा मगा गपमम गामसांसां गांगां पानी मासा गासनी सासा - इति रूपकम् । इति छेवाटी । वल्लाता वल्लाता तदुपाङ्गं स्याद् रिहीना मन्द्रधैवता ॥ १४७ ॥ सन्यासांशग्रहा गेया शृङ्गारे शार्ङ्गिणोदिता । इति वल्लाता । भाषाङ्गत्वेऽप्युभयरूपत्वमेतस्या इत्यर्थः । अतिसामीप्यतः; समानस्थायत्वात् । छेवा लक्षयति — हिन्दोलभाषेति । गान्धारापन्यासा । धैवतबहुला । मन्द्रषडूजगान्धारमध्यमसंयुता ॥ १४४ - १४७ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy