SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [प्रकरणम् गामधापामगा मगममध धनि निनि(षड्ज)सधध धनि पपपगगा मधा पा मधापा मधनि धाधानी साधधनि धमपप ममधगागा । मगमममधनि निनि(षड्ज)सधधनी निनि धमपपपगगामधा पामधापम धनिधा-इति रूपकम् । इति भोगवर्धनी। वेलावली तजा वेलावली तारधा गमन्द्रा समस्वरा । धाद्यन्तांशा कम्प्रषड्जा विप्रलम्भे हरिप्रिया । इति वेलावली। प्रथममञ्जरी पश्चमांशग्रहन्यासा धरितारा गमोत्कटा। गमन्द्रा चोत्सवे गेया तज्ज्ञैः प्रथममञ्जरी ॥११५॥ इति प्रथममञ्जरी। बाङ्गाली धन्यासांशग्रहा भाषा बागाली भिन्नषड्जजा। (सं.) भोगवर्धनी लक्षयति-विभाषेति । तारो मन्द्रश्च गान्धारो यस्याम् ; मध्यगान्धारशून्येत्यर्थः । गान्धारापन्यासा । धैवतनिषादगान्धारमध्यमपञ्चमबहुला । वेलावली लक्षयति-तज्जेति । तारधैवता । मन्द्रगान्धारा । धैवतग्रहन्यासांशा ॥ ११२-११४ ॥ (क०) प्रथममञ्जर्या लक्षणे-धरितारेति । धरी तारे यस्याः सा तथोक्ता । अत्र ग्रहत्वेनारब्धपञ्चमवशात् तारधैवतस्योक्तरीत्या बहुत्वमेव । तारऋषभस्य तु बहुत्वमवधित्वं चेत्यर्थः । एवमन्यत्राप्यूह्यम् ॥ ११५ ॥ (सं०) प्रथममञ्जरी लक्षयति-पञ्चमांशेति । तारऋषभधैवता । गान्धार Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy