SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [ 41 ] वाद्यरत्नकोश (Ms. 9934. Central Libarary, Baroda) पत्र E a. इति राजाधिराज श्री कुंभकर्ण मही महेंद्र ण विरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां वाद्य रत्नकोशे ततोल्ला से एकतंत्री लक्षणं प्रथमं परीक्षणं समाप्तं ॥ पत्र १३ ३. इति श्रीराजाधिराज श्री कुंभकरणं मही महेंद्रण विरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां वाद्य रत्नकोशे ततोल्लासे नकुलादिपरीक्षणं समाप्तं ।। पत्र २४ ३. इति श्रीराजाधिराजश्री कुंभकर्णम ही महेंद्र विरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां वाद्यरत्नकोशे तंतोल्लासे मत्तकोकिलालक्षणं तृतीयं परीक्षणं ॥ पत्र ३७ ३. इति श्रीसरस्वती रससमुद्भ तकैरवोद्याननायकेन, अभिनवभरताचार्येण, मालवांभोधिमाथमंथमहीधरेरण, योगिनीप्रसादासादितयोगिरणी पुरेण, मंडलदुर्गोद्धरणोद्धृतसकलमंडलाधीश्वरेण, अजयमेरुजयाजेयविभवेन, यवनकुलाकालकालरात्रिरूपेरण, शाकंभरीरमरणपरिशीलनपरिप्राप्तशाकंभरीप्रमुख शक्तित्रयेण, नागपुरोद्ध लनर्धार्षतनागपुरे, अर्बुदाचल ग्रहरणसंदर्शिताचलाद्भुतप्रतापेण, गूर्जराधी [ शधी ] रत्वोन्मूलन प्रचंडपवनेन श्रीमत्कुंभलमेरुनवीननिर्मित पराजित सुमेरुरणा, श्रीचित्रकूट भौम स्वर्गतायथार्थीकरण रचितचारुपथेन, मेदपाटसमुद्रसंभव रोहिणीरमरणेन श्ररिराजमत्तमातंगपंचानेन प्ररूढपत्रयवनदवदहन दवानलेन, प्रत्यथि पृथिवीपतितिमिरतति निराकरण प्रौढप्रतापमार्तंडेन, वैरिवनिता वैधव्यदीक्षादानदक्षोद्द डकोदंडदंड मंडिताखंडभुजा दंडेन, भूमंडलाखंडलेन, श्रीचित्रकूटविभुना, प्रध्युष्टतमनरेश्वरेण, गजनरतुरगाधीश राजत्रितयतोडरमल्लेन, वेदमार्गस्थापनचतुरानने [न], याचककल्पना कल्पद्र ुमे, वसुंधरोद्धरणादिवराहेण, परमभागवतेन, जगदीश्वरीचरण किंकरेण, भवानीपतिप्रसादाप्तापसादवरप्रसादेन, राजगुर्वादिबिरुदावलीविराजमानेन, राजाधिराजश्री मोकलेन्द्रनंदनेन, राजाधिराजश्री कुंभकर्ण महीमहेंद्र णं विरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां वाद्यरत्नकोशे ततोल्ला से किनरी परीक्षणं चतुर्थ समाप्तं । ततोल्लासः समाप्तः ॥ पत्र ४२ b इति श्री राजाधिराजश्री कुंभकर्णविरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां वाद्यरत्न कोशे सुशि (षि) रोल्ला से वंशनिरूपणपरीक्षणं प्रथमं समाप्तं ॥ पत्र ५२ a. इति श्रीकुंभकर्णविलासे (? विरचिते ) संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां वाद्य रत्न कोशे सुशि (षि) रोल्ला से वंश संबंधिस्वरोत्पत्तिपरीक्षणं द्वितीयं समाप्ति समगादिति || श्री ॥ पत्र ५३ a. इति श्रीराजाधिराजश्री कुंभकर्णविरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां वाद्यरत्नकोशे सुशि (षि) रोल्लासे दोषपरीक्षणं तृतीयं ॥ पत्र ५५ ३. इति श्रीसरस्वती रससमुद्भूतकैरवोद्याननायकेन, अभिनवभरताचार्येण, मालवाभोधिमाथमहीधरेण, योगिनीप्रसादासादितयोगिनी पुरेण, खंडलदुर्गोद्धरणोद्धृतसकलमंडलाधीश्वरेण, अजयमेरुंजयाजयविभवेन, यवनकुलाकालकालरात्रिरूपेण, शाकंभरीरमरणपरिशीलनपरिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुख शक्तित्रयेण, नागपुरोद्ध लनघर्षितनागपुरे, अर्बुदाचलग्रहरणसंदर्शिता चल । द्भुत प्रतापेण, गौर्जराधीशधीरत्वोन्मूलनप्रचंडपवनेन, श्रीमत्कुंभल मेरुनवीन निर्मित पराजित सुमेरुरणा श्री चित्रकूटभौमस्वर्गतायथार्थीकरणरचितचारुतरपथेन, मेदपाटसमुद्रसंभव रोहिणीरमणेन, अरिराजमत्तमातंगपंचानेन प्ररूढपत्र यवन दवदवा -
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy