SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ - [ 40 ] राजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे अनुभावोल्लासे प्रवासाद्यनुभाववर्णनं चतुर्थ परीक्षणं ।। उल्लासश्च समाप्तः ।। श्री __ पत्र ६१ b. इति श्रीकुंभकर्णमहीमहेंद्रण विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे व्यभिचारिसंज्ञकोल्लासे निर्वेदादिरसनिरूपणं प्रथमं परीक्षणं ॥ ___ पत्र ६२ b. इति श्रीराजाधिराजमहामंडलेश्वरमहाराणाश्रीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे अनुभावोल्लासे प्रतिरसं भावावस्थानसूचकं नाम द्वितीयं परीक्षणं समाप्तं ।। पत्र ६५ b. इति श्रीराजाधिराजश्रीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे व्यभिचारिभावोल्लासे रससंकरादिनिरूपणं तृतीयं परीक्षणं ।। पत्र ६६ b. यं प्रासूत समस्तरान[]शिरोरत्नं नृपो मोकलः सौभाग्यैकनिकेतनं गुणवतीसौभाग्यदेवीसुतः । आचंद्रार्कमुद(? दे)हेतुरधिकं संगीतराजश्चिरं जीयात् कुंभनर रेश्वरेण रचितस्तेन (? नो)विकल्पाश्रु(ल्पद्र) णा ॥ १४ । श्रीमद्विक्रमकालतः परिगते नंदाभ्रभूत्तत्क्षितो (तक्षितौ)। [१५०६) वर्षेऽक्षाद्रयनलेंदुशाकसमये १३७४ संवत्सरे च ध्रुवे । ऊर्जे मासि तिथौ हरे रविदिने हस्तक्षयोगे तथा योग (गे) चाभिजिति स्फुटोऽयमभवत्संगीतराजाभिधः ॥ १५ ग्रंथेऽत्र पञ्चोत्तररत्नकोशा उल्लाससंज्ञा खलु विंशतिश्च । परीक्षणानां गदिता ह्यशीतिः संख्यासहस्राणि च षोडशात्र ॥ १६ ॥ चंडीशश तक व्याकरणेन गीतगोविंदवृत्त्या सुकृतं यदत्र । संगीतराजेन च तेन चंडी हरिहरः प्रीतिमवाप्नुवन्तु ॥ १७ ॥ इति श्रीसरस्वतीरससमुद्भूतकरवोद्याननायकेन अभिनवभरताचार्येण मालवांभोधिमाथमंथमहीधरेण योगिनीप्रसादासादितयोगिनीपुरेण मंडलदुर्गोद्धरणोद्ध तसकलमंडलाधीश्वरेण अजयजयाजयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकंभरीरमणपरिशील[न] परिप्राप्तशाकंरीप्रमुखशक्तित्रयेण नागपुरोद्ध लनषितनागपुरेरण अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेन गूर्जराधीशधीरत्वोन्मूलनप्रचंडपवनेन श्रीमत्कुंभलमेरुनवीननिर्मितसुमेरुणा श्रीचित्रकूटभौमस्वर्गीकृतयथार्थकरणरचितचारुतरपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातंगपंचाननेन प्ररूढपत्रयवनदवदहनदवानलेन प्रत्यथिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तडेन वैरिवनितावैधव्यदीक्षादानदक्षोडकोदंडमंडिताखंडभुजादंडेन भूमंडलाखंडलेन श्रीचित्रकूटविभुना अध्युष्टतमनरेश्वरेण गजनरतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्गस्थापनचतुराननेन याचककल्पनाकल्पद्रु मेण वसुंधरोद्धरणादिवराहेण परमभागवतेन जगदीश्वरीचरणकिंकरेण भवानीपतिप्रसादाप्तापसादवरप्रसादेन राजगुर्वादिबिरुदावलीविराजमानेन राजाधिराजमहाराजमहाराणाश्रीमोकलनंदेन राजाधिराजश्रीकुंभकर्णेन विरचिते संगीतराजे षोडशसाहस्र यां सगीतमीमांसायां रसरत्नकोशे संचारिभावोल्लासे ग्रंथसमाप्ति (?:) परीक्षणं चतुर्थ समाप्तं ॥ शिवमस्तु । श्री
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy