________________
२३ 10
पात्रमण्डनानि] नृ०र० को०-उल्लास ४, परीक्षण ४
२२३ यत् पुराणमुनिसंमतं त्विदं
नाट्यसिद्धिरखिला चरूप्यताः(निरूपिता) ॥ २१ मार्कण्डेयपुराणोक्ता नृत्ते पात्रैकतन्त्रता। नृत्तेनालम(एमल)रूपेण सिद्धिर्नाट्यस्य रूपतः। चार्वधिष्ठानं यन्नृत्यमन्यद्विडम्बनेति च ॥
२२ 5 [॥ इति गुणदोषपरीक्षा' ॥]
[पात्रमण्डनानि ।] स्निग्धविस्तीर्णधम्मिल्लः सविलासनिवेशितः। लसत्कुसुमसंभारसंभृतः शुचिरुज्वलः। ग्रन्थिविलुलितः स्कन्धे सौरभाकृष्टषट्पदः॥ विकाशिमल्लिकामोदिपुष्पपुष्प(?)दलिक्षिका। वेणी वा ललिता रत्नरचनागुम्फपेशला ॥ हेमपट्टगता चित्रलेखेवाधिकशोभिनी । विभ्राजते पृष्ठदेशे लुण्ठती जनमोहिनी ॥ मुक्ताजालमनोहारि कुन्तलैभूषितं शिरः। लिग्धसिन्दूररुचिरो रतिसञ्चारमार्गवत् । मुक्तादामविभूषाढ्यः सीमन्तः लिग्धसुन्दरः॥ विचित्रतिलको भालः कस्तूरीचन्दनादिना । कर्णयोः कामतूणीरतर्जकाववतंसकौ ॥ मुक्तताटङ्कसुभगौ नीलेन्दीवरसुन्दरौ । तन्वञ्जने च नयने कुङ्कुमायैर्विनिर्मिता ॥ कपोलयोः पत्र भङ्गिरचना मदनप्रभोः । निवेशाय स्वस्तिकाली रत्येव विनिवेशिता ॥ स्फुरद्रश्मिप्रभाजाले रदनावलिनिर्गतैः । अकस्माद्भासयन्तीव रङ्गभूमि समन्ततः॥ इयत् (? ईषत्) स्मितमनोहारी पद्मरागांशुपेशलः। ताम्बूलरागसुभगोऽधरो जनमनोहरः॥ प्रभाप्राग्भारशोभाव्यरत्नग्रैवेयकाश्चिता। ग्रीवा कम्बुकृतत्रासा वासवेश्म मनोभुवः ॥ 1 ABo put here इति पात्रदोषाः ।
3025