SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 5 २२२ 10 15 20 25 नृ० ८० को० -उल्लास ४, परीक्षण ४ कापि वक्रकमलस्य माधुरी स्वर्णरङ्गकृतभङ्गगौरता ॥ श्यामतापि च चतुर्विधा पुनः लिष्टसंधिसमता सुपाणिता' । मत्तदन्तिगमना मदालसा चन्द्रजित्वरमुखी सुसंहता ॥ कामबाण इव विश्वजित्वरं (१रः) पात्रगो गुणगणोऽयमीरितः । कोमलैर्यदिह गात्रविभ्रमक्षेपकैर्विलसदस्यसल्लयैः ॥ प्रोरित किमु नु गीतवाद्ययोरक्षराणि सुघटैश्च सुतालैः । चाक्षुषत्वमिह चानयद् ध्वनेगीतवाद्यजनितं निजाङ्गकैः ॥ स्त्रीयगात्रनिचये सुपूर्णतामादधत् कुसुमसञ्चये यथा । नृत्यतीत्थमिदमुत्तमं वदत्युत्तमः सकलराजसंसदि ॥ [ ॥ इति पात्रगुणाः ॥ ] * [ पात्रदोषाः । ] एतदुक्तगुणराशिसमस्तव्यस्तवर्गणविधेर्विपर्ययः । दोषराशिरुदितोऽत्र पात्रगो दोषराशिरहितेन भूभृता ॥ ॥ इति पात्रदोषाः ॥ एतदर्थमिह नृत्यकोविदैः कार्यमेव गुणदोषवीक्षणम् । यत्कृतेऽत्र किल जायते परा [ पात्रदोषाः नृत्यसंसदविचार (१पदपि चारी) सुन्दरा ॥ 1 ABC put here इति पात्रगुणाः । १५ १६ १७ १८ १९ २०
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy