SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नृ०० को-उल्लास ४, परीक्षण ३ [अड्तालः उद्घाहादिष्वडुताले लयः कार्यो विलम्बितः । विकल्पतः कलासाः स्युः खटकामुखपूर्वकाः। सूच्यन्ता हस्तका द्वित्राः कार्या सर्वे ध्रुवे पदे ॥ १३७ ॥ इत्यडतालः॥४॥ यती लयास्त्रयः प्रोक्ता हस्तकाः षोडश क्रमात् । पनकोशादिदोलान्ताः, ॥ इति यतिनृत्यम् ॥५॥ प्रतिताले तु हस्तकाः॥ कार्याः पुष्पपुटाद्यास्तु चतुरस्रावसानकाः ।... 10 द्रुतो लयोऽथ मध्यो वा, ॥ इति प्रतितालनृत्यम् ॥ ६॥ ___ तथा स्यादेकतालिके ॥ १३९ उत्तानवश्चिताचं तु, नलिनीपाकोशकम् । अथ(१व)साने विधायैतद्धस्तषोडशकं परम् ॥ संयुतैर्वियुतैर्वाथ करैर्नृत्यं समाचरेत् । । मध्ये मध्ये भ्रमरिकां गीतान्ते च प्रदक्षिणम् ॥ निसारुरासकं वाद्यास्तालाः खेच्छाकरः करः। आलापोऽपि सहस्तः स्याल्लयो हस्तानुगः स्मृतः॥ दूरे पादप्रचारः स्याद् झम्पायामिति तद्विदः । डोम्बडे हस्तको ज्ञेयः खेच्छयानुलयास्त्रयः॥ षट्खेतेषु च गीतेषु कलासः स्याद्विकल्पतः। कल्पतालविधि यो मण्ठकस्येव सूरिभिः॥ ॥ इति देशीगीतनृत्यविधिः ॥ । [नवरसाः।] अथ नवा(१व) [रसा] लिख्यन्ते। जीयाद्विसदृशी काचिदपूर्वेव सरखती। यस्यां समभवचित्रं काव्यरत्नाकरो महान् ॥ ननु कोऽयं रसो नाम पदार्थस्तद्विचार्यते । रस्यते वा सहृदयैः खयं वारस्यते रसः॥ 25 30
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy