SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पुष्पमण्डिका] नृ० र० को०-उल्लास ४, परीक्षण ३ कुचोनमनचातुरीचलितकचुलीवन्धया, कपोलपुलकावलीकलितयाऽऽयतापाङ्गया। विमोटनविवर्त्तने विदितसन्धया संगमे त्वयाभिलषिते कथं सुमुखि मानमालम्बते(से)॥ ॥ इति त्रिमूढम् ॥ ३॥ १६ * i नर्तक्या विविधं यत्र गीतं वाद्यं च नर्तनम् । नमो(?मनोवाकायचेष्टाभिहीनं स्यात् पुष्पमण्डिका ॥ १७ [॥ इति पुष्पमण्डिका । ४॥] चन्द्रिकातपसंतप्तास्त्यक्तलज्जाः सुलोचनाः । प्रियान् कृतापराधान् वै यान्ति प्रच्छेदकस्तु सः॥ १८० यथा सखि स्फुरति यामिनी शशिनमुन्नमय्यांशुभिः __ ज्वलद्भिरिव मामयं स्पृशति मानमुन्मूलयन् । अतो विगतलजया सुरतसंगरे सज्जया __ ममापि विदितागसं प्रियमुपासितुं गम्यते ॥ असौ हरिणलाञ्छनच्छलविकाशिहव्याशनो वा(?व )नान्तरमिवान्तरं मम विलीलमा(नतामं?)गति । अतोऽन्यवनितारतं रमणमप्रियेऽपि स्थितम् व्रजामि सखि रोधिनीमपनयामि लज्जामपि ॥ ॥ इति प्रच्छेदकः ॥५॥ यत्रासने सुखासीनास्तव्यांद्यातोद्यवादने । गायन्ति गायकाः खैरमाहुः शेषपदं हि तत् ॥ ॥ इति शेषपदम् ॥ ६॥ चिन्ताशोकाकुलत्वेन वाक्ये च (?चा)न्तिनयेऽपि च । विमूढाः खण्डिताः कान्तास्तदासीनमिहोच्यते ॥ . २२ 25 यथा प्रसरति दिनमणितेजसि विगलति तमसि प्रकाशिते नभसि। अपनीताधररागं पश्य वयस्य ममागते रमणम् ॥ २३ 1 ABO त्वयमि। २६ नृ०रा०
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy