SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 10 नृ० र० को०-उल्लास ४, परीक्षण ३ 'अंगाइ शुंखलिद कंपविमोहचिंता निदातणुत्तकुसुमाउहकंसिदाइ । एसा वि तत्थ रयणी शशिकालकूटं दंसेइ किं सहि कुणेमि पिवप्पदा(वा?)से ॥ 'मोणं करिऊण मया शहियण मज्झम्मि रक्खियो अप्पा। तहवि हले मह वयणे महु[अ]रचरिओ पया(व)सए दुअणो॥ १० ॥ इति स्थितपाव्यम् ॥१॥ श्लिष्टंभावपरं वाक्यं तथा युक्तपदक्रमम् । मुखप्रतिमुखोपेतं विचित्रार्थ द्विमूढकम् ॥ यथाअङ्करितां मम हृदये प्रेमलतां रमणजलघरो मुदितः। सिञ्चति जीवनरचनैरिह वचनैरुन्नति नेतुम् ॥ नीरक्षीरितचुम्बितानि रचयनुत्तालचेतोभुवा, दन्तग्राहमनिन्दिताधरपुटे दष्टो मया वल्लभः। ग्रामीणः परिहत्य मामुपवने यातस्ततोऽनन्तरम्, __मातर्मूर्च्छति मीलति प्रचलति प्रोत्कम्पते मे मनः॥ १३ ॥ इति द्विमूढम् ॥२॥ यद्वाक्यं नैकभावार्थ समवृत्तमलकृतम् । ललिताक्षरवन्धं च त्रिमूढं तत् प्रकीर्तितम् ॥ यथाभयहर्षरोषरोदनवदनसंभेदनानि कुर्वाणौ । मरसङ्गरसंगमिनौ जितमिति नौ मन्मयो हसति ॥ १५ 1 अङ्गानि शृंखलितानि कम्पविमोहचिन्तानिद्रातनुत्वकुसुमायुधकर्षितानि । एवापि तत्र रजनी शशिकालकूट दंशयति किं सखि करोमि प्रियप्रवासे ॥ 2 मौनं कृत्वा मया सखिजनमध्ये रक्षित आत्मा। तथापि हले मम वदने मधु[कारचरितः प्रविशति दुर्जनः ॥ 3 ABO °क्षिरित। 15 20
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy