SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 16 मुं० २० को०-उल्लास ४, परीक्षण १ [विद्युत्कंलासा विद्युत्खड्गी लुततो गुरुणा द्वौ मृगषको च मण्डूकः। लघुना द्रुतेन हंसः परिमीयन्ते क्रमात् षडमी॥ विद्युत्कलास इष्टः षोढा खड्गश्चतुर्विधः कृतिभिः। एको मृगककलासो बकसंज्ञः स्याचतुर्धाऽत्र ॥ दर्दुरकोऽपि चतुर्धा हंसकलासस्तु विधा ज्ञेयः। एवं द्वाविंशतिधा कलासभेदाः समासेन ॥ [विद्युत्कलासाः।] वर्षासु जलदराजिषु सचमत्कारं यथाऽचिरविलासा । विलसति तथा पताकप्रमुखाः लुतमानतस्तिर्यक ॥ यस्मिन्नूलमधोऽधः प्रकाशमायान्ति हस्तकाः सततम् । विद्युदिव चञ्चलस्तं वदन्ति विद्युत्कलासमिह ॥ पताकं वामहस्तं तु नत्वा दक्षिणकर्णगम् । वक्षं पुनः कटीं वामां वामजवां तथाविधम् ॥ एतद्विपर्ययाद्धस्तद्वन्द्वं कृत्वा ततो नु च । . मुखसन्मुखमानेयमित्यायो भेद इष्यते ॥ ॥ इति प्रथमः॥१॥ अर्धचन्द्रं करं कृत्वा दक्षिणं तं स्वसंमुखम् । आनीय कार्मुकाकारं जानु कुर्याद् द्वितीयके । ॥ इति द्वितीयः ॥२॥ अञ्जलिं हस्तमाधाय समदृष्टिस्तदङ्गुली। प्रसार्य शिखरं कृत्वाने भुजौ सारयेत्परे ॥ ॥ इति तृतीयः ॥ ३॥ केशवन्धौ करौ कृत्वाऽलिके सव्येतर करम् । वामं कृत्वा मूर्ति कुर्यात् पताकौ च चतुर्थके ॥ ॥ इति चतुर्थकः ॥ ४॥ . हस्तं पुष्पपुटं कृत्वा विलोक्य च ततः पुनः। कृत्वोत्सङ्गं स्पृशेत् पश्चाद् दक्षिणं चरणं नटः॥ हस्तेन दक्षिणेन प्राग्वामानि वामकेन तु। इति पञ्चमभेदोऽयं सम्यगत्र प्रदर्शितः॥ ॥ इति पञ्चमः ॥५॥ 20
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy