SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १८६ नृ० १० को०- उल्लास ४, परीक्षण १ आरब्धार्थपरित्यागात्, साधिक्षेपवचोभङ्गी, ॥ इति परिवर्तकः ॥ २ ॥ * अन्ययोगः परिवर्तिकः । ॥ इति संलापकः ॥ ३ ॥ * * 1 ABO मर्म । संलापः प्रोच्यतेऽधुना ॥ २१ आत्मनो दोषयोगाद्यैः संघाते भेदकृद्वचः ॥ ॥ इति संघात्यकः ॥ ४॥ ॥ इति सात्वती ॥ स तु संघात्यको मतः । [ कैशिकी ।] कामोपभोगप्रचुरा लक्ष्णनेपथ्यशालिनी । विचित्र नृत्यगीताया कैशिकी वृत्तिरिष्यते ॥ नर्मस्फोटो नर्मगर्भो नर्मस्पुञ्जोऽथ नर्म च । कैशिकीसंभवा भेदाश्चत्वारः परिकीर्तिताः ॥ नानाभावरसैर्युक्तः समग्ररसपेशलः । 'नर्मस्फोटन विज्ञेयो विशेषबहुताकुलः ॥ ॥ इति नर्मस्फोटः ॥ १ ॥ * नायको यत्र कार्यार्थवशाद्भुतैर्गुणैरिह । नर्मगर्भो भवेदेष रूपसंभावनादिभिः ॥ ॥ इति नर्मगर्भः ॥ २ ॥ [ परिवर्तकः नवसंगमसंभोगरतिरागसमुद्भवैः । नर्मस्पुञ्जो भवेदत्रावसान भयसंमुखः ॥ ॥ इति नर्मस्पुञ्जः ॥ ३ ॥ * शृङ्कारास्थापकं हास्यं बहुलं करणाश्चितम् । आत्मोपक्षेपकं नर्म विप्रलम्भरसोज्वलम् ॥ ॥ इति नर्म ॥ ४ ॥ ॥ इति कैशिकी ॥ * 2 ९२ २३ २४ २५ २६ २७ २८
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy