SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ * 10 . नुको उल्लास, परीक्षण २ पतिाकऽर्धवीक्षायां लोलातिप्रस्ताञ्चिता। ॥ इत्यश्चिता ॥ ६॥ ज्यमा स्यापार्श्वगा खेदे पार्श्वहस्कन्धभारयोः॥ ॥ इति व्यत्रा ॥७॥ . अवनम्रा नता कण्ठालम्बेऽलङ्कारवन्धने। ॥ इति नता ॥ ८॥ उन्नतोर्ध्वगतोर्वावलोके कण्ठस्थदर्शने ॥ ॥ इत्युनता ॥९॥ ॥ इति नवधा ग्रीवा ॥ [बाहवः] ऊर्खास्योघो मुखस्तिर्यगपविद्धः प्रसारितः।। अश्चितो मण्डलगतिः खस्तिकोद्दिष्टितावथ ॥ पृष्ठानुसारी चाविद्धः कुचिमोत्सारितावपि। . सरलान्दोलिती न बाहः पोक्सघोदितः ॥ ऊर्व ब्रजन् शिरोदेशादास्यस्तुङ्गवीक्षणे। ॥ इत्यूर्खास्यः ॥१॥ आलिङ्गन्निव भूपधमधोवक इतीरितः। . ॥ इत्यघोषकः॥२॥ ...तिर्यक् पार्थोपसी स्यात्॥ ॥ इति तिर्यक् ॥ ३॥ यो मण्डल इव प्रात्या कक्षाक्षेत्राहिजेत्। सोपविद्ध इति ज्ञेयो नलायुद्धादिषुः स्मृतः॥ ॥ इत्यपविद्धः ॥४॥ अनुव्रजन्नप्रदेश बाहुः प्रोक्तः प्रसारितः। विनियुक्तः फलादाने फलादेर्याचनेऽपि च ॥ ॥ इति प्रसारितः ॥५॥ 15 25 * ___ 10'ता । 2 ABO "त्यन्नता। 3 ABC स्याधा। 4 B0 'दितं। 50 drops from इति to "युद्धादिषु ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy