SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ४ नृ० र० को-उल्लास १, पक्षिण नियुक्तौ लोलितौ तत्र हुडकावा'चार FATER हास्ये विटकृते नृत्ये, ॥ इति लोलितौ ॥१॥ उच्छितो हर्षगा ॥ इति उच्छ्रितौ ॥२॥ मदे दुःखे श्रमे स्रस्ती, ॥ इति स्रस्तौ ॥३॥ एकोचौ मुष्टिकुन्तयोः । प्रहारे ॥ इति एकोचौ ॥४॥ कर्णलग्नौ स्तः, शिशिराश्लेषयोरपि ॥ ॥ इति कर्णलग्नौ ॥५॥ ॥ इति पञ्चधा स्कन्धौ ॥५॥' : [ग्रीवा] समा निवृत्ता वलिता रेचिता कुञ्चिताश्चित्ता। त्र्यना नतोन्नता चोक्ता ग्रीवा नवविधा बुधैः। प्रकृतिस्था समा ध्याने जपे कार्ये स्वभावजे ॥ ॥ इति समा ॥१॥ आभिमुख्यान्निवर्तेत या निवृत्तेति सोदिता। स्कन्धभारे चाभिमुख्ये तथा चकितवीक्षणे ॥ - ॥ इति निवृत्ता ॥२॥ पावोन्मुखी तु या ग्रीवा वलिता सा निगद्यते। ग्रीवाभङ्गे स्मृ(कृ)तेक्षायां प्रियस्य मुल्संनिधौ । ४ ८ ॥ इति वलिता ॥३॥ ग्रीवोक्ता विधुतभ्राता (१न्ता) रेचिताङ्गादिमर्दने । ॥ इति रेचिता ॥४॥ आकुञ्चिता कुञ्चिता स्यात् शीर्षभारे खगोपने ॥ ॥ इति कुश्चिता ॥५॥ 90 25 1 B0 झुडुक्कावादने । 2 A बुधै B0 बुधौ ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy