SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अश्चितादयः] २०२० को०-उल्लासर, परीक्षण वक्षोदेशाच्छिरो गत्वा वक्षाप्रत्यागतोत्रितः। खेदादौ विनियुक्तोऽयं, ॥ इत्यञ्चितः ॥६॥ सर्वतो भ्रमणाहुजः॥१॥ - १७ उच्यते मण्डलगतिः खड्गादिभ्रामणे स तु । ॥इति मण्डलगतिः ॥७॥ पार्श्वव्यत्यासतो बाह्रोः स्वस्तिकः स्यादलग्नयोः। उपस्थाने 'रवेः कार्यः परीरम्भेऽभिवादने ॥ ॥ इति स्वस्तिकः ॥ ८॥ मणियन्धाद्विनिःसृत्य पुनर्व्यावृत्तिमाश्रितः । उद्वेष्टितो भवेद्वाहुः सर्वगर्वादनादरे ॥ ॥ इत्युवेष्टितः ॥९॥ पृटतो गमनात् पृष्ठानुसारी बाहुरुच्यते । तूणाद्वाणग्रहे स स्थादू वीटिकाग्रहणेऽपि च ॥ ॥ इति पृष्ठानुसारी ॥१०॥ आबिद्धोऽभ्यन्तराक्षिप्तः, . ॥ इत्याविद्धः॥ ११॥ सूचीकुर्वश्च कूर्परम् । वक्रितः कुञ्चितः पाते प्रहारे भोजने तथा ॥ खगादिधारणे चास्य विनियोगः प्रकीर्तितः॥ ॥ इति कुञ्चितः ॥ १२॥ अन्यपानिजं पार्श्व ब्रजन्नुस्सारितः स च । जनतोत्सारणे प्रोक्तः........... || ॥ इत्युत्सारितः॥ १३ ॥ सरलः पार्श्वयोर्ध्वमधस्ताच प्रसारितः। सपक्षानुकृतौ माने भूस्थनिर्देशने कमात् ॥ ॥ इति सरलः ॥१४॥ 1 50 रवः। 2 A drops तः। 3 BC repeat° शने । १० नृ० र.
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy