SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 नृ० ८० को०- उल्लास १, परीक्षण १ भूत्वोत्तानावधोवस्त्रौ पताकत्रिपताकयोः । करावन्यतरौ स्कन्धदेशान्निष्क्रम्य चेदिमौ ॥ रेचितं विदधाते तौ नितम्बाबुदितौ करौ । पृष्ठक्षेत्रे भ्रमं केचिदेतयोः संप्रचक्षते ॥ इति नितम्बौ ॥ १३ ॥ * पताको त्रिपताकौ वा शिथिलोर्ध्वप्रसारितौ' । व्यावृत्तिपरिवृत्तिभ्यां खस्तिकाकारमापितौ ॥ पल्लवी चापरे प्राहः पताकी पद्मकोशकौ । नतोन्नती विश्लथौ च मणिबन्धप्रवेशयोः । पुरतः पार्श्वयोर्वाथ सुस्थितौ पल्लवौ मतौ ॥ sagar | १४ ॥ * पताकौ त्रिपताकौ वा स्पृशन्तौ पार्श्वदेशतः । समुत्थितौ शिरोदेशगतौ केशप्रदेशतः ॥ पुनः पुनर्विनिष्क्रम्य नितम्बं चेत्समाश्रितौ केशबन्धाविति प्रोक्तौ हस्तौ नृत्यविशारदैः ॥ इति केशबन्धौ ॥ १५ ॥ 1 पताकौ त्रिपताकौ वा तिर्यक् प्रसृतदोलितौ लताकरौ इति प्रोक्तौ नृत्यशास्त्रविशारदैः ॥ इति लताकरौ ॥ १६ ॥ * उन्नतोदोलितञ्चैव पार्श्वयोवेल्लताकरः । कर्णस्थस्त्रिपताकोऽन्यः खटकामुख एव वा ॥ तदा करिकराकारत्वेनोक्तः करिहस्तकः । नन्वत्र 'नृत्तहस्तानां लक्ष्मसाधारणे कथम् ॥ हस्तकद्वयनिष्पाद्ये मुनिनैकत्वमा स्थितम् । तथा कीर्तिधराचार्यैः करहस्तावितीरितम् ॥ तथैव मुनिनात्रेव हस्तके स्वर्धरेचिते । विजातीयकरद्वन्द्वोत्पादितैकप्रधानके ॥ उक्तं द्विवचनान्तत्वं तथैवात्रोपपद्यते । नैवं महात्मनामेषः स्वभावो यत्र कुत्रचित् ॥ 1 BO ° प्रसारि | 2 BC विशादैः । 30 ° करो | 4 ABO वृत्त । [ नितम्बादयः ७०८ ७०९ ७१० ७११ ७१२ ७१३ ७१४ ७१५ ७१६ ७१७ ७१८ ७१९
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy