SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 15 पक्षवञ्चितादयः] नृ०२० को०-उल्लास १, परीक्षण निरूपयन्ति यत् किश्चिन्मनः किं न नपुंसकम् । गङ्गायमुनयोश्चापि नदीत्वं प्रतिषिध्य च। ७२० खल्पामारोपितं यच्च तल्लीलायितचेष्टितम् । अतो द्विवचने प्राप्ते करद्वन्द्वैकहेतुजे ॥ ७२१ अस्मिन् करिस्मृतेर्हेतौ प्राधान्येन लताकरे। लीलायितेन मुनिनैकत्वमत्रोपदर्शितम् ॥ ७२२ भट्टाभिनवगुप्तैश्च तदाशयवशानुगैः। एकैकस्य करस्यात्र पृथक्त्वेन प्रयोगतः ॥ ७२३ करिहस्तत्वमुचितमुदितं तन्मतं यथा। करिकर्णाकृतेस्त्वेकः परः करिकराकृतिः॥ ७२४ 10 करस्तदानयोोंगे द्वित्वोक्तिस्तत्परैरथ । इति कर्तव्यतात्वेनाविचार्यान्यत्करस्य तु॥ ७२५ गौणत्वं भणितं तत्तै जघिटीति यतोऽत्र च ।। समप्रधानभावो हि दृष्टः प्रकरणाग्रतः॥ खटकत्रिपताकान्यतरः कश्चित्करः परः। करहस्ताकृतिस्तस्माद् द्वन्द्वत्वान्न द्विता कथम् ॥ ७२७ अत्राकृतिप्रधानत्वे कविनैकत्वमास्थितम् । क्रियाप्राधान्यतोऽन्येषु युक्तं द्विवचनं स्थितम् ॥ अतो यदेकवचनं तदाचार्यस्य शंसितुम् । सर्वातिशायितां लोकमध्य इत्येव सुस्थितम् ॥ ७२९ 20 - इति करिहस्तः ॥ १७ ॥ त्रिपताको कटीशीर्षे न्यस्ताग्रौ पक्षवश्चिती॥ इति पक्षवञ्चितौ ॥ १८॥ एतावेव यदा पार्थाभिमुखाग्रौ व्यवस्थितौ । पक्षप्रद्योतको ज्ञेयावुत्तानौ वा तदाकरौ। केचिदूभंगुलीकौ तौ पराङ्वको प्रचक्षते ॥ __इति पक्षप्रद्योतको ॥ १९ ॥ हंसपक्षे गते पार्थादुपवक्षस्थलं शनैः। 1 Bc drop च। 2 B0 °दितन्म। 3 ABC °हस्तः। 4 ABC वरान्वक्रो; cf तूांगुली च पराङ्मुखौ । सं. र. अ. ७ श्लो. २५६ । 5 ABC प्रचक्ष्यते । 6 ABO 'वक्षस्थले। . . . 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy