SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७०१ ७०२ सूच्यास्यादयः] नृ० र० को०-उल्लास १, परीक्षण १ चतुरस्रो खस्तिकौ वा सर्पशीर्षों यदा करौ। मध्यमासंगताङ्गुष्ठौ पर्यायप्रसृतौ तिरः॥ .. बहिः प्रसारितां धत्तस्त्वङ्गुली चेत्प्रदेशिनीं। तदा सूचीमुखादत्र विशेष केचिदूचिरे ॥ . पूर्व पताको कर्तव्यो व्यावृत्तपरिवर्तितौ। भ्रान्त्वा प्रसरणं कृत्वा पश्चादन्यस्तु पूर्ववत् ।। केषांचन मते सर्पशीर्षाकारौ करौ स्थितौ । मध्यप्रसारिताङ्गुष्ठौ रेचितखस्तिकौ तथा। सूचीमुखौ भवेतां ताविति सूच्यास्यलक्षणम् ॥ इति सूच्यास्यौ ॥ ८॥ प्रसारितोत्तानतलौ हंसपक्षौ द्रुतभ्रमौ । रेचितौ तौ नृसिंहस्य दैत्यवक्षोविदारणे ॥ केचिदुत्तानप्रसृतौ प्रताको रेचितौ जगुः । केचिदेतो पूर्वलक्ष्मविभागेन पृथग्विदुः॥ इति रेचितौ ॥९॥ रेचिते दक्षिणे हस्ते वामे च खटकामुखे । अथवा 'चतुरस्रेणैकेनोक्तावर्धरेचितौ ॥ इत्यर्धरेचितौ ॥१०॥ एतत्करविपर्यासात् ब्रूतेश्र्धचतुरस्रकौ ॥ , इत्यर्धचतुरनौ ॥११॥ 'त्रिपताको तिरश्चीनावन्योन्याभिमुखौ करौ । अंसकूर्परयोः किंचिञ्चलतोश्चेत्कपोलयोः॥ हृदयांसललाटानां क्षेत्रे चान्यतमे स्थितौ । क्षणमूर्ध(? र्ध्व )तलौ भूत्वा चलतश्चेद्यदा तदा। उत्तानवञ्चितौ हस्तौ कथितौ नृत्यकोविदः॥ ___ इत्युत्तानवञ्चितौ ॥ १२॥ 15 . ७०४ ___20 ७०७25 ____ 1 ABO "तोतो। 2 ABO "हास्य of प्रयोज्यौ तौ नृसिंहस्य दैत्यवक्षोविदारणे । सं. र. अ.७ श्लो. २३७ । 3 ABC चतुणस्तेणे° of एकेन चतुरस्रण । सं. र. अ. ७ श्लो. २३७ । 4 ABG त्रिपताको of. त्रिपताको । सं. र. अ. ७ श्लो. २४५ । 5 0 तिर्यौ । 6 ABO चल17 ABO °संचितौ। 8 AB0 कथितो।..
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy