SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विवर्तितादयः ] नृ० २० को०-उल्लास १, परीक्षण ३ [ अधरः । ] विवर्तितः कम्पितच विसृष्टो विनिगूहितः । संदष्टकः समुद्गचे (? वो ) वृत्तायतविकाशिताः ॥ रेचितचेति दशधा बुधैरोध (१४) उदीरितः । * तिर्यक संकुचितश्रोष्ठपुटः प्रोक्तो विवर्तितः ॥ नियुक्तो वेदनासूयावज्ञाहास्यादिषु स्फुटम् । ॥ इति विवर्तितः ॥ १ ॥ कम्पितः कम्पनाद्भीरुव्यथाशीतजपादिषु ॥ ॥ इति कम्पितः ॥ २॥ * विनिष्क्रान्तो विसृष्टः स्यादलक्ताद्येन रञ्जने । विलासे चैव बिब्बोके स्त्रीणां नृणां च हेलने ॥ ॥ इति विसृष्टः ॥ ३ ॥ * प्राणो मुखान्तर्निहितः साध्येषु विनिगूहितः । रोषेर्ण्ययोर्वरूणां बलाचुम्बति वल्लभे ॥ ॥ इति विनिगूहितः ॥ ४ ॥ * दन्तैर्दष्टोऽधरः क्रोधे संदष्टो विनियुज्यते ॥ ॥ इति संदष्टः ॥ ५ ॥ * समुद्गः कथ्यते चोष्ठसंपुटो दधदुन्नतिम् । फूत्कारे चानुकम्पायां चुम्बने चाभिनन्दने ॥ ॥ इति समुद्रः ॥ ६ ॥ * मुखोत्क्षिप्ततयोद्वृत्तः सोऽवज्ञापरिहासयोः । ॥ इत्युद्वृत्तः ॥ ७ ॥ * उत्तरोष्ठेन साकं स ततः 'स्यादायतः स्मिते । ॥ इत्यायतः ॥ ८ ॥ * किञ्चिदत्तो (? दृष्टो ) र्ध्वरदनो विकाशी कथ्यते स्मिते । ॥ इति विकाशी ॥ ९॥ * 1 ABO स्याद्यतः । १३ नृ० रन० ९७ ११९ १२० 5 १२१ १२२ १२३ १२४ १२५ १२६ 10 15 20 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy