SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 10 ० को उल्लास १, परीक्षण ३ [म्रान्तः भ्रान्तः स चान्तन(?न्तर्ध)मणात् प्रथमे प्रियसंगमे। ॥ इति भ्रान्तः॥२॥ लीनः स्यान्मूर्छिते वायुः, ॥ इति लीनः ॥३॥ पर्वतारोहणे पुनः॥ ११४ आन्दोलितः, ॥ इति आन्दोलितः ॥४॥ कम्पितस्तु सुरते, ॥ इति कम्पितः॥५॥ स्तम्भितः पुनः। शस्त्रमोक्षे, ॥ इति स्तम्भितः ॥६॥ तथोच्छास आघाणे कुसुमादिनः॥ ११५ ॥ इति उच्छ्वासः ॥७॥ 15 निःश्वासो'ऽनुशयादौ स्यात्, ॥ इति निःश्वासः ॥८॥ सूत्कृतं वेदनादिषु। शब्दानुकरणे वात् त्याज्ये वायौ च, ॥ इति सूत्कृतम् ॥९॥ सीत्कृतम् ॥ शीतक्लेशे ग्राघवायौ शब्दानुकरणेऽपि च । नखक्षते मृगाक्षीणां निर्दयाघरखण्डने ॥ ___११७ ॥ इति सीत्कृतम् ॥ १०॥ नासानिलेन व्याख्यातो मारुतो वे (१व)दनोद्भवः । 25 विनियोगान्तराण्यत्र सुविज्ञेयानि लोकतः॥ ११८ ॥ इति अष्टात्रिंशद्विधो वायुः॥ ११६ 1 ABO °श्वासानु । 2 Kumbha in भ. को. °नुहरणे (पृ. ७३७)। 3 Kumbha in भ, को. गुह्यवायौ (पृ. ७२९), but on p. 956 ग्राह्य ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy