SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ नृ० र० को उल्लास १, परीक्षण ३ [दन्तकर्माणि रेचितस्तु विकारोऽपि(रेऽपि) पर्यन्तवलनाद्भवेत् ॥ . . १२७ ॥ इति रेचितः॥१०॥ ॥ इति दशधाधरः॥ [दन्तकर्माणि ।] दन्तलक्षणसिद्धयर्थ दन्तकर्माण्यथो ब्रुवे। कुट्टनं खण्डनं छिन्नं चुकितं ग्रहणं समम् ॥ दष्टं निकर्षणं चेति दन्तकर्माष्टया स्मृतम् । कुट्टनं घर्षणं प्रोक्तं शीतरुग्भी जरासु तत् ॥ ॥ इति कुट्टनम् ॥ १॥ .. १३१ 15 दन्तानां श्लेषविश्लेषौ मुहुः खण्डनमीरितम्। जपलक्षणसंलापाध्ययनेषु प्रकीर्तितम् ॥ ॥ इति खण्डनम् ॥२॥ संश्लेषः स्याद् दृढश्छिन्नं शीतभीरोदना'दिषु । व्याधी च वीटिकाच्छेदे व्यायामादिषु चेप्सितम् ॥ ॥ इति छिन्नम् ॥ ३॥ , चुक्तिं जृम्भणे दन्तपङ्क्त्यो र्दूरस्थितेर्भवेत् । ॥ इति चुक्कितम् ॥ ४॥ ग्रहणं धारणं दन्तैरङ्गुल्यादेः प्रकीर्तितम् ॥ ॥ इति ग्रहणम् ॥५॥ दन्तानां किंचिदाश्लेषः स्वभावाभिनये समम् । ॥ इति समम् ॥६॥ १३२ दन्तैर्दष्टं भवेत् क्रोधे त्वरे दशनं तु यत् ॥ ॥ इति दष्टम् ॥ ७॥ १३३ _1 AB0 रोदरा। of रोदने भीतिशीतयोः सं. र. अ.७ श्लो. ४९९ । 2 and 4 ABO चुम्बितं । of verse 136. 3 AB0 प.ई. of दन्तपक्त्योः स्थितिर्दूरे चुक्तिं जृम्भणादिषु । सं. र. अ. ७ श्लो. ५०० । 5 ABO त्वधरे।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy