SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७५ नुको उल्लास १, परीक्षण २ पुनः पञ्च दशैवं स्युम क्षिप्ता विक्षेपिता बहिः। .. व्यायामे ताण्डवे प्रोक्तो ॥ इति शिता ॥१॥ __-द्वाहिता चोर्ध्वदेशयुक् । 18: आविद्धगमनायो स्यात्; ॥ इत्युद्वाहिता ॥२॥ जवा तु परिवर्तिता। प्रतीपगमने पुंसां ताण्डवे विनियुज्यते ॥ .. ॥इति परिवर्तिता ॥३॥ विपर्यासे चरणयोर्वामदक्षिणतः कृते। मुहुरावर्तिता प्रोक्ता विदूषकपरिक्रमे ॥ इत्यावर्तिता ॥४॥ नता जडा नमज्जानुर्गतस्थानासनादिषु । ॥ इति नता ॥५॥ 16 पुरम्पसरणोपता मिःमृता परिकीर्तिता॥ ॥ इति निःसृता ॥ ६॥ नृत्ये प्रसारिता पार्थे जचा मोक्ता बहिर्गता। ॥ इति बहिर्गता ॥७॥ 'पश्चादू याता परावृत्ता भूमिस्ते(?स्थे)न च जानुना। वक्षेण सुरकार्ये स्याद्वामेन पितृकर्मणि ॥ ॥ इति परावृत्ता ॥ ८॥ क्षितिस्थितबहिःपार्धा तिरश्चीनासने स्थिता। ॥ इति तिरश्चीना ॥९॥ कम्पिता कम्पनाहीतौ कार्ये घरिकारवे ॥ ॥ इति कम्पिता.॥ १०॥ ॥ इति दशधा जवा ॥ 25 1 80 पाश्चाद् । 24 धाता B0 वाता of पञ्चागता । सं. र. अ. ७ श्लो. ३६५ ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy