SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ रिपूर्णम्] मृ० र० को०-उल्लास १, परीक्षण २ रिक्तपूर्णमयोच्यते। श्वासरोगे; ॥ इति रिक्तपूर्णम् ॥३॥ तथा क्षामं नमनादुपजायते । जृम्भायां हास्यनिःश्वासरोदनादौ तदिष्यते ॥.... ६९६ ॥इति क्षामम् ॥ ४॥ ॥ इति चतुर्दोदरम्' ॥१॥ निवर्तिती। ७०10 चलितः कम्पितः स्तब्ध उद्घर्तितनिवर्तितौ । पञ्चधोरुस्तु वलितोऽन्तर्गते जानुनि स्मृतः ॥ नियोज्यः खैरगमने स्त्रीणां; ॥इति वलितः॥१॥ ... . कम्पित उच्यते ॥ नतोन्नते मुहुः पार्श्वे वधानोऽधमचक्रमे ॥ ७१ ॥ इति कम्पितः ॥२॥ ., निष्क्रियः स्तब्ध इत्युक्तो विषादे साध्वसेऽपि सार ॥ इति स्तब्धः ॥ ३॥ उद्घर्तितो मुहुः पाणि बहिरन्तश्च विक्षिपन् । ..... क्षिपन तथैवाग्रतलं व्यायामे तच्च वै भवेत् ॥ ॥ इत्युद्वर्तितः॥४॥ , निवर्तितोऽन्तर्म(ग)तया पायां स्यात् संभ्रमे श्रमे । ७३ ॥ इति निवर्तितः॥५॥ ॥ इति पञ्चधोरुः ॥ [जङ्घा । जवा पञ्चविधा क्षितोद्वाहिता परिवर्तिता। [आवर्तिता नता चैव निःस्मृता च बहिर्गता ॥ परावृत्ता तिरश्चीना कम्पितेत्यपराश्च ताः। __1AB0 प्रतिचतुर्द्धादरम् । 2 Here a verse mentioning the remaining two jangha's and the additional five jangha's seems to be missing. It is reconstructed as above, ७२ 30 " * . 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy