SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ मणिकधः] नृ० र० को०-उल्लास १, परीक्षण २ [मणिबन्धः।] पश्चधा मणिबन्धः स्यात् सम आकुश्चितश्चलः। निश्चितच भ्रमित ऋजुः सम इतीरितः। प्रतिग्रहे पुस्तकस्य धारणे परिकीर्तितः॥ ॥ इति समः॥१॥ आकुश्चितोऽन्तर्निम्नः स्यात् प्रोक्तोऽपसरणे बुधैः। ॥ इत्याकुञ्चितः ॥२॥ निकुञ्चाञ्चिताभ्यासाचल आवाहने स्मृतः॥ ॥ इति चलः ॥ ३॥ बहिर्जीतो निकुञ्चः स्यात् स दानाभयदानयोः। ॥ इति निकुश्वः ॥४॥ भ्रमणामितः खड्गछुरिकाभ्रमणादिषु ॥ ॥ इति भ्रमितः ॥५॥ ॥ इति पञ्चधा मणिबन्धः॥ [अथ करभौ।। करभौ मलिनो खच्छावरुणो कुञ्चितावृजू। इत्थमन्वर्थनामानौ कथितौ पञ्चधा बुधैः॥ " ॥ इति करभौ ॥ [ जानु ।] समं नतं च विवृतमुन्नतं चार्धकुश्चितम् । संहतं कुश्चितं चेति जानु सप्तविधं स्मृतम् । प्रकृतिस्थं समं जानु स्वभावावस्थितौ मतम् ॥ ॥ इति समम् ॥१॥ नतं महीगतं ज्ञेयं जानु वा(?पाते नमस्कृतौ । ॥ इति नतम् ॥ २॥ जानुद्वन्द्वं पहियांतं विवृतं रा(ग)जरोहणे ॥ ॥इति विवृतम् ॥ ३॥ 20 * ११ नृरन.
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy