SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ • 5 15 20 25 생성 ० - उल्लास १, परीक्षण २ [ गात्रवर्तितांचा मर्ताः व्यावर्तितोऽन्तगात्रं चेदलपल्लवहस्तकः । पराङ्मुखोऽपविद्धः स्यात् कथिता गात्रवर्तिता ॥ ॥ इति गात्रवर्तिता ॥ २३ ॥ * गात्रस्य प्रातिलोम्येन पाणिरुत्क्षिप्य वर्तते । अल्लपल्लवसंज्ञश्चेत् प्रतिवर्तनिका तदा ॥ ॥ इति प्रतिवर्तनिका ॥ २४ ॥ * अन्याश्च कथिताः सप्त वर्तना नृत्यवेदिभिः । वर्तना शिखरस्याया द्वितीया तिलकस्य च ॥ वर्तना नागबन्धः स्यात् सा सिंहमुखवर्तना । 'वैष्णव्येका तलमुखी सप्त स्युः कलशाभिधा । नाममात्रप्रसिद्धास्तास्तैरेव स्युर्न (१ : स्फुट ) 'लक्षणाः ॥ ॥ इति वर्तनाः ॥ * [ पृष्ठम् । ] जठरं सैव बोद्धव्यं पृष्ठं तु जठरानुगम् । अतो विमुच्य तत् पृष्ठं जठरं लक्ष्यतेऽग्रतः ॥ ॥ इति पृष्ठम् ॥ * [ जठरम् । ] पूर्ण खल्लं रिक्तपूर्ण क्षामं च जठरं स्मृतम् । चतुर्द्धा तत्र पूर्ण तु स्थूलमत्यशिते भवेत् ॥ व्याधिते तुन्दिले चैव । ॥ इति पूर्णम् ॥ १ ॥ * खल्लं निस्रं समातुरे ॥ कर्शिते च क्षुधार्त्ते स्यादातुरे जठराकृतौ ॥ बैतालभृङ्गिरित्यादि । ॥ इति खल्लम् ॥ २ ॥ * ६२ ६३ ६४ ६५ ६६ ६७ ६८ 1 ABO तेलक° । 2 सप्तमी क. नि. सं. र. अ. ७ श्लो. ३५० पृ. ११० । 3 of स्फुटलक्षणी: Thiid: 4 ABC जठरो of पृष्ठं तु जठरोक्ताभिर्वर्तनाभिर्विर्वर्तते । अतो न तत्पृथग्वाच्यं जठरं तूच्यतेऽधुना । सं. र. अ. ७ श्लो. ३५३ | 5 ABC नियंसमा ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy