________________
पदपदानां प्रकरणम् ।
( ३९७) चतुष्पदानां शकुनप्रभावो यथावदित्थं कथितोऽथ सत्त्वाः॥ ये षट्पदाद्याः शकुनानि तेषामाश्चर्यरूपाणि निरूपयामः ॥१॥ श्रूयेत वामो यदि मंजुगुंजन्दृश्येत वा वामदिशं प्रसर्पन ॥ आस्वादयन्वा कुसुमं प्रशस्तं शृंगस्तदा स्यात्सुमहान्प्रमोदः ॥ २ ॥ यो वृश्चिकः कोष्ठककारिकायः यो गुञ्जरावश्च कुलीरसंज्ञः ॥ अत्रापरे सन्ति च षट्पदा ये यात्रासु ते वामगताः प्रशस्ताः ॥३॥
॥ इति षट्पदाः॥ अष्टापदो यः शरभः प्रसिद्धो वामेन सर्पनिनदंश्च वामः॥ एकातपत्रं स ददाति राज्यं गतौ निवृत्तौ तु तदन्यरूपः॥४॥
॥ टीका ॥ चतुष्पदानामिति ॥ चतुष्पदानां पूर्वोक्तानां मया शकुनप्रभावः इत्थं पूर्वो. क्तप्रकारेणं यावत्कथितः । अथ ये षट्पदाद्याः सत्त्वास्तेषां शकुनानि आश्चर्यरूपाणि वयं निरूपयामः॥१॥श्रूयेतति।। यदि ,गः मंजु मनाझं गुञ्जन्वामः श्रूयेत वामदिर्श प्रसर्पन्गच्छन्वा दृश्येत् । प्रशस्तं कुसुमं अस्वादयन्वा वामदिशं दृश्येत तदासमहाप्रमोदः स्यात् ।। २ ॥य इति ॥ यः वृश्चिकः कोष्ठककारिकायः यो गुंजारवश्व कलीरसंज्ञः वृश्चिकजातीयजंतुविशेषः तथा अपरे च ये पदपदाः संति ते यात्राम वामगताः प्रशस्ताः शोभनाः ॥ ३ ॥
॥ इति षट्पदाः॥ अष्टाद इति ॥ यः शरभ अष्टापद इति प्रसिद्धः गतौ यात्रायां वामेन
॥ भाषा ॥ चतुष्पदानामिति ॥ पे चौपाये पशुनके शकुनको प्रभाव मैने यथायोग्य पूर्वक कह्यो. अब भ्रमरानकू आदिलकर जीव तिनके शकुन आश्चर्सप हैं उनें मैं वर्णन करूं हूं ॥१॥ श्रयतेति ॥ जो भ्रमर सुंदर गुंजार शब्द करतो हुयो वामभागमें श्रवण करे, वा वामदिशामें गमन करतो दखे वा सुगंधवान् पुष्पको संवतो हुयो वामदिशामें दखै ते महान् हर्ष होय ॥ २॥ य इति ॥ जो बीलू और कुलीर खेकड भी कहेंहैं. करलें करक ये भी नाम है. और भ्रमरा ये सब यात्रानमें बांये शुभ हैं॥ ३॥
॥इति षट्पदाः। ', अष्टापद इति ॥ आठ पांव जाके ऐसो शरभ जो यात्रामें बायो गमन करे और
Aho ! Shrutgyanam