SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ( ३९८ ) वसंतराजशाकुने पंचदशो वर्गः । मार्गाला या रचितोर्णनाभेः सूत्रेण पृष्ठे पुरतोऽथ वासौ ॥ मता प्रयाणे प्रतिषेधयित्री वामोर्णनाभेस्तु गतिः शुभाय ॥ ५ ॥ ॥ इत्यूर्णनाभिः ॥ अश्वादिलाभं जघनोरुभागे कंठे च भोज्याभरणादिलाभम् ॥ छत्रादिलाभं शिरास त्वभीष्टमारोहणान्मर्कटिका करोति ॥६॥ ॥ टीका ॥ सर्पगच्छन्वामेन निनदंश्च शब्दं कुर्वन्स एकातपत्रं राज्यं ददाति । निवृत्तौ तु प्रत्यागमने तु तदन्यरूपः तद्विपरीतरूपः दक्षिणेन गच्छन्दक्षिणेन शब्दं च कुर्वन्नेकातपत्रं राज्यं ददातीत्यर्थः ॥ ४ ॥ इति शरभः । मार्गेति ॥ प्रयाणे गमने ऊर्णनाभेः गुर्जरे कोली आवडो इति प्रसिद्धस्य सूत्रेण पुरतः अग्रतः अथ वा पृष्ठे पृष्ठभागे मार्गार्गला मार्गे अगलाया रचिता असौ प्रयाणप्रतिषेवयित्री प्रतिषेधकारिका मता गच्छतो यात्राकर्तुः वामा ऊर्णनाभे गतिः शुभाय स्यात् ॥ ५ ॥ इत्पूर्णनाभिः । अश्वेति ॥ मर्कटिका जघनोरुभागे जघनं च ऊरुश्चेति द्वंद्वः । तयोर्भागे प्रदशे आरोहणादश्वादिलाभं तथाकंठे आरोहणाद्भोज्याभरणादिलाभं भोज्यं च आभरणं ॥ भाषा ॥ बांयोशब्द बोलै तो शरभ एकातपत्र राज्य देवे. निवृत्तिमें अर्थात् प्रवेशमें दक्षिणमाऊं गमन करे और दक्षिणमाऊं शब्द करे तो चक्रवर्ती राज्य देवै ॥ ४ ॥ ॥ इति शरभः ॥ मार्गेति ॥ गमनमें ऊर्णनाभि जो मकडी गुर्जर देशमें कोली आवडो कहे हैं वो अपने सूत्रकरके अगाडी वा पिछाडी मार्गमें जाल पूर देतो यात्राकी निषेध कर्त्ता जाननो. गमनकर्त्ता कूं - मकडीकी बांई गति शुभके अर्थ है ॥ ५ ॥ ॥ इत्यूर्णनाभिः ॥ जंघा ऊरु इनपे चढजाय तो अश्वादिकनको लाभ करे जौ आभरणादिकनको लाभ करे. जो मकडी मस्तकपै चढजाय Aho! Shrutgyanam अश्वादीति ॥ जो मकडी कण्ठपै चढजाय तो भोजन
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy