SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ वसंतराजशाकुनसारांशानुक्रमणिका । - - विषयाः पत्र पं० श्लो० विषयाः पत्र पं० श्लो. षोडशेपिपीलिकाशकुन:पंचदश सरस्वतीध्यानम् २९ १ १७ श्लोकः | कुबेरध्यानं २९ ३ १८ सप्तदशेपल्लीरुतं द्वात्रिंशत्लोकैः गरुडध्यानं अष्टादशेश्वचेष्टितं द्वाविंशत्युत्तर चंडीध्यानंश्लोकद्वयेन द्विशत-लोकैः २. १ १० पार्वतोध्यानं ३१ ३ २२ एकोनविंशे शिवास्तंनवतिश्लो. शकुनज्ञानमाचार्यपूजनंच विशे प्रभाववर्गः चतुर्दशश्लोकैः ११ देवान्प्रणम्यपूजांगुरवेदद्यात् भस्मिनविंशतिवर्गात्मके शाकुन | कुमारिकादीनभोजयेत् सारभूतेबाणनेत्रशरैकश्लोकाः २० ५ १२ रात्रौ शयनविधिः एतच्छाखनौकामधिरूढाशाकुना प्रातःशकुनचेष्टाज्ञानं बुधिं तरति पक्षांतरेपुनःशयनविधिः ३३ ५ २० प्रातःशिशुकुमार्योर्हस्तेशलाकांदतृतीयो वर्गः। ___ त्वापुनस्तेनशकुनंज्ञापयेत् ३४ १ २९ शाकुनगुर्खाशाकुनाःपक्षिणस्ते | शकुनशुभाशुभज्ञानम् षामर्चनम् २१ ४ , शकुनदेवताप्रीतये अर्चनम् ३५ १ ३१ शकुनाधिकारी शकुनघुमुख्यत्वेनपोदक्यादि चतुर्थो वर्गः। पंचैव पोदक्याषिष्टातृदेवाः २३ १ ४ मिश्रशकुनविचारमाह अस्मिन्लोके सर्वेष्वपिपशुपक्षिषु अभिज्ञजनसमूहेप्रधानंशकुनपश्येत् ३६ १ २ देवतास्तिष्ठंत्यतःशाकुनिके नते व्रजतांसमूहेयादृशंशकुनंतादृशं नहिंस्याः २४ , ५ फलम् कांचनादिमूर्तिपूजनम् २४ ३ नराणांशकुनभेदेप्राणगत्याशकुनं शकुनदेशनिर्माणपूजा विलोकयेत् अंतरिक्षात्गोमयंसंगृह्यभूतले इडापिंगलयोमिदक्षिणशकुनं चतुरसादिमंडलं विरुद्धेशकुनेक्षीरतरोरधस्तिष्टवंध्यत्वादिदोषयुक्तायागोगोमयं मशकुनांतराणिपश्येत् न ग्राह्यम् ३ ९/शकुनेविरुद्धेप्राणायामः पिष्टांकितपचरंगौर्विचित्रकार्यम् ११. कोशांतरेशकुनेशुभाशुभम् इंद्रादिरूपेणरंगवर्णनमष्टदले समानितशकुनमाह एवमष्टदले लोकपालानाचार्यवा गृहनिर्गमनानंतरशकुनेशुभाशुभं क्येनार्चयेत् दूरनिकटेशुभाशुभशकुनं नमसायुक्तैर्मन्त्रैःसुगंधद्रव्यैर प्रवेशसमये शुभाशुभशकुन ४० १ १२ चयेत् प्रयाणाद्विपरीतभावः संग्रामादी पनमध्येधनुर्द्धर्यादिपूजनम् २८ १ १४ शस्तः गुरूपदेशान्मंत्रशतं जपेत् मधुना यातु:वामापसव्यौशकुनौप्रहोमः २८ ३ १५ / शस्तो दुर्गायुगलादिकानां ध्यानम् २० ५ १६ पतत्रिणोहर्निशंचरंतितेलक्ष्याः ४१ ३ १५ م ه سه د Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy