SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ वसंतराजशाकुनसारांशानुक्रमणिका । - - 55521 विषयाः पत्र पं० लो. विषयाः पतत्रिनपुंसकादिभेदमाह ४१ ५ १६ | आतशब्दादिशकुनाः पुरुषलक्षणमाह ४२ १ १७ | दक्षिणवामांगशकुनाः | वामांगेदयामादिशुभास्तथापुंनामनीनपुंसकलक्षणमाह ४२ २ १८ धेयाःशुभाः प्राणभृतां शकुनानांबलाबलंपरी श्रीकंठाद्यादक्षिणेशुभाः | पुंस्त्रीवत्क्ष्वेडादिसव्यासव्येशुभे ४४ १ २० ५९ १ ५३ प्राम्यवनादिशुभाशुभशकुनम् । खंजनजाहकाचैःशुभं कूटपूरकादयःपूर्वदिशिबलवंतः । हारोतकादयो दक्षिणेबलवंतः अच्छनकुलादिशब्दैः शुभाशुभं उत्क्रोशादय:पश्चिमेबलवंतः दिवारात्रौ पुरल्लिकनकुलादिगमने ४५ ३ २३ सरोजादय उत्तरेबलवंतः न शुभं निवृत्तिप्रवृत्तिशकुनयोःशांतादि पुंस्त्रियोदक्षिणवामांगर्दष्ट्रयादिशुभं ६१ १ ५७ निरूपणम् प्राच्यादिषुयशुक्लवर्णादिशकुनाः ६१ ३ ५८ दग्धादिदिगन्तानाह गमनप्रवर्तकशुभाशुभशकुनाः सूर्यभोगनदग्धाद्यष्टदिग्भेदानाह ४७ ५ २७ तोरणनामधेयशकुनाः दग्धादिशकुनमाह ४८ १ २८ चाषादयोदिवसचारिणः क्रियाप्रदीप्तशकुनमाह पिंगलादयोरात्रिचारिणः शकुनंदशप्रकारेणाह मानुषाद्यारात्रिदिनचारिणः ६३ १ ६३ शकुनपरीक्षणम् दशप्रकारानाह देशभेदेनशिवादिशुभाशुभं. प्रदीप्तायशुभशकुनानाह संध्याद्वये प्रदीप्तादिशकुनानाह पथिकैमप्रवेशेवर्जनीयानि शकुनाष्टगतयो वा षोडशगतयः ६४ ५ ६७ कपालाद्यशुभशकुनानाह प्रदीप्तस्वरायशुभशकुनानाह दीप्तादिदिग्विभागशकुनफलानि ६५ ९३ नृणां शांताअपि निष्फला:स्युः बहुशकुनतः फलं खगमृगादिरुतमशुभम् शकुनस्यभक्षणेनसौम्यादिप्रकर एतन्मित्रकवर्गाध्ययनफलम् ६६३ ५२ श्लोकद्वयेनशकुनशुभाशुभारोहणं ५२ ११३ पंचमो वर्गः। पवित्रभूमौस्थितेनशुभशकुनम् उच्चदेशेषुमृतशुष्कशरीराद्यशुभं ४१ उभयात्मकं मंगलमाह नीचशेअंगारादिशुभदं न प्रवेशेकीर्तनदध्यादिकंयथोत्तरंमं० ६७ २ २ एकत्रदेशेप्रदीप्तेनदेशादिभंगावधि कार्योद्यतानां श्लोकचतुष्टयेन द ६७ ५ ३ सर्वस्वजातिमासहरंतोदुर्भिक्षक ध्यादिपंचाशच्छुभानि रामार्जारादिविना परयोनियानाद्देशभंग: अंगभेदेन तद्वया॑वानि नीडाद्यासकोशुभः | गांधारादिस्वरफलम् शिशिरे अश्वोष्ट्राद्याहेमंतेमहिषा प्रयाणेकुंभशकुनः - या:शकुने व्यर्थाः अंगारादित्रिंशद्वयंपदार्थाः ७० ३५, वसंतादावृती काकपिकायायाः ५७ १, ४८प्रस्थानेविघ्नकराः Aho! Shrutgyanam سه م س م م س م س nnnnnnn णम् م ه م سه ما . I . .
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy